तिम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिम् [tim], I. 1 P. (तेमति, तिमित) To make wet or damp, moisten. -II. 4 P. (तिम्यति)

To become wet.

To become quiet or tranquil, be calm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिम् (= स्तिम्) cl.4 P. म्यति, to become quiet Hit. ; to become wet (also तीम्य्fr. तीम्) Dha1tup. : Intens. तेतिम्यतेPa1n2. 7-4 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=तिम्&oldid=401602" इत्यस्माद् प्रतिप्राप्तम्