तिरश्ची

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरश्ची, स्त्री, (तिर्य्यक्जातिः स्त्रियां ङीप् ।) पशुपक्ष्यादीनां स्त्री । इति मुग्धबोधम् । मादी इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरश्ची¦ स्त्री तिर्य्यक् जातिः स्त्री ङीप्। पशुपक्षिणां स्त्रियाम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरश्ची [tiraścī] तिर्यञ्ची [tiryañcī], तिर्यञ्ची The female of an animal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरश्ची m. N. of a ऋषि(descendant of अङ्गिरस्, author of a सामन्) RV. viii , 95 , 4 ( gen. श्च्यास्) Ta1n2d2yaBr. xii , 6 , 12 and A1rshBr. ( nom. स्ची).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tiraścī is, according to the Anukramaṇī, the author of a Rigvedic hymn[१] in which he appeals to Indra to hear his call. The Pañcaviṃśa Brāhmaṇa[२] adopts this view of the name, and mentions a Tiraścī Āṅgirasa. But Roth[३] thinks that the word is not a proper name at all.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरश्ची क्रि.वि.
आड़े-तिरछे, तिरछा, श.ब्रा. 3.4.1०; 5.2.2.25, 6.7.1.14; 12.8.3.5; 4.9.3.3; तुल. ‘तैरश्च्यर्च’ = ‘तिरश्ची के सन्दर्भ से युक्त ऋचा, ला.श्रौ.सू. 6.8.12; तैरश्च्योत्तमा’ उन ऋचाअों में अन्तिम, जिनमें ‘तिरश्ची’ का सन्दर्भ हो, ला.श्रौ.सू. 6.8.12; क्षैतिज, जै.ब्रा. I.128. तिरस्कृत्य (तिरस् + कृ + ल्यप्) (कुश-पत्रों को) आड़े- तिरछे रखकर, ‘----कुशतरुणं तिरस्कृत्य---’ का.श्रौ.सू. 6.1.12 (तिरस्कृत्य = अन्तर्धाय, स.वृ.); तुल. ‘तिरोऽन्तर्धौ’ पा. 1.4.71

  1. viii. 95, 4.
  2. xii. 6, 12.
  3. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 48, 115. Cf. Ludwig, Translation of the Rigveda, 5, 187;
    Hopkins, Journal of the American Oriental Society, 17, 90;
    Macdonell, Vedic Grammar, p. 273.
"https://sa.wiktionary.org/w/index.php?title=तिरश्ची&oldid=478507" इत्यस्माद् प्रतिप्राप्तम्