तिरस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरः, [स्] व्य, (तरति दृष्टिपथमिति । तॄ + “सर्व्व- धातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति असुन् । क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते इति गुणविषये इर् ।) अन्तर्द्धानम् । (यथा, भाग- वते । २ । ६ । ४१ । “यदा तदेवासत्तर्क्कैस्तिरोधीयेत विप्लुतम् ॥”) तिर्य्यगर्थः । इत्यमरः । ३ । ४ । २२५ ॥ तिर- स्कारः । इति तट्टीकायां स्वामी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस् अव्य।

अन्तर्धानम्

समानार्थक:अन्तर्धा,व्यवधा,अन्तर्धि,अपवारण,अपिधान,तिरोधान,पिधान,आच्छादन,अन्तर,तिरस्

3।3।257।2।1

नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि। तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु॥

पदार्थ-विभागः : , क्रिया

तिरस् अव्य।

तिर्यक्

समानार्थक:साचि,तिरस्

3।4।6।2।2

दिवाह्नीत्यथ दोषा च नक्तं च रजनावपि। तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस्¦ ind.
1. Indirectly, underhandedly, secretly, covertly.
2. Crooked- ly, awry.
3. A particle of abuse or depreciation. E. तॄ to go, असुक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस् [tiras], ind. [तॄ-असुन् स्वरादि]

Crookedly, obliquely, awry; स तिर्यङ् यस्तिरो$ञ्चति Ak.

Without apart from.

Secretly, covertly, invisibly; Bṛi. Up.1.4. 4.

Across, beyond, over; यदि वासि तिरोजनम् Av.7. 38.5.

Indirectly, badly. [In classical literature तिरस् is rarely used by itself, but chiefly occurs in composition with (a) कृ, (b) धा, and (c) भू; see below.]-Comp. -कुड्य, -प्राकार a. looking through a wall. -गतa. vanished, disappeared. -वर्ष a. protected from rain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस् ind. ( g. स्वर्-आदि; तॄ)through( acc. ) RV. AV. xiii , 1 , 36

तिरस् ind. across , beyond , over( acc. ) RV. AV. vii , 38 , 5

तिरस् ind. so as to pass by , apart from , without , against( acc. ) RV. ( रस् चित्तनि, " without the knowledge " vii , 59 , 8 ; रो वशम्, " against the will " x , 171 , 4 )

तिरस् ind. apart or secretly from( abl. ) AV. xii , 3 , 39 S3Br. i , iii

तिरस् ind. obliquely , transversely Ma1rkP. xvii , 3

तिरस् ind. apart , secretly TS. ii , 5 , 10 , 6 AitBr. ii S3Br. ; ([ cf. Zd. taro1 ; Lat. trans ; Goth. thairh ; Germ. durch ; Hib. tar , tair.])

"https://sa.wiktionary.org/w/index.php?title=तिरस्&oldid=499981" इत्यस्माद् प्रतिप्राप्तम्