तिरस्कार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस्कारः, पुं, (तिरस् + कृ + घञ् ।) अना- दरः । इति हलायुधः ॥ (यथा, पञ्चदशी । ७ । ८ । “भ्रमांशस्य तिरस्कारात् अधिष्ठानप्रधानता । यदा तदा चिदात्माहमसङ्गोऽस्मीति बुध्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस्कार¦ पु॰ तिरस् + कृ--भावे घञ्।

१ अनादरे हला॰। कर्त्तरि अण्।

२ अवज्ञाकारके त्रि॰।
“लौहस्तिरस्कारइवात्तमन्युः” किराता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस्कार¦ m. (-रः)
1. Disrespect, abuse, reproach.
2. Disappearance, con- cealment. E. तिरस् disrespect, and कार making. तिरस् + कृ-भावे घञ् | कर्त्तरि अण् अवज्ञाकारके त्रि० |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस्कारः [tiraskārḥ] तिरस्कृतिः [tiraskṛtiḥ], तिरस्कृतिः f.,

तिरस्क्रिया Contempt, disrespect.

Censure, abuse, reproach; द्विपद्विषः प्रत्युत सा तिरस्क्रिया Śi.

Concealment, disappearance.

A cuirass; लौहस्तिरस्कार इवात्ममन्युः Ki.17.49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस्कार/ तिरस्--कार m. placing aside , concealment W.

तिरस्कार/ तिरस्--कार m. abuse , censure Hit. i , 2 , 25/26

तिरस्कार/ तिरस्--कार m. iv

तिरस्कार/ तिरस्--कार m. disdain Pa1n2. 2-3 , 17 Ka1s3. Katha1s. xxxii , 55 S3a1rn3gP.

तिरस्कार/ तिरस्--कार m. a cuirass Kir. xvii , 49.

"https://sa.wiktionary.org/w/index.php?title=तिरस्कार&oldid=401693" इत्यस्माद् प्रतिप्राप्तम्