तिरस्कृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस्कृतः, त्रि, (तिरस् + कृ + क्तः ।) अना- दृतः । कृततिरस्कारः । यथा, -- “अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ । अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् ॥” इति भावप्रकाशः ॥ (तन्त्रसारोक्तमन्त्रविशेषे, पुं । यथा, -- “यस्य मध्ये हकारोऽस्ति कवचं भूर्द्धनि द्विधा । अस्त्रं तिष्ठति मन्त्रः स तिरस्कृत उदीर्य्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस्कृत¦ त्रि॰ तिरस् + कृ--कर्म्मणि क्त।

१ अवज्ञाते अनादृते

२ आच्छादिते च अमरः
“अविवक्षितवाच्यो यस्तत्र वाच्यंभवेद् ध्वनौ। अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृ-तम्” काव्यप्र॰।

४ तन्त्रसारोक्ते मन्त्रभेदे पु॰
“यस्यमध्ये दकारोऽस्ति कवचं मूर्द्धनि द्विधा। अस्त्रं तिष्ठतिमन्त्रः स तिरस्कृत उदीर्य्यते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस्कृत¦ mfn. (-तः-ता-तं)
1. Reviled, abused, reproached, censured.
2. Veiled, hidden.
3. Vanished, disappeared. E. तिरस्, and कृत made. तिरस् + कृ-कर्मणि क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस्कृत [tiraskṛta], p. p.

Disregarded, despised.

Abused, condemned.

Concealed, covered.

Disappeared, vanished.

Surpassed, excelled.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरस्कृत/ तिरस्--कृत mfn. concealed R. ii Amar. Bhat2t2.

तिरस्कृत/ तिरस्--कृत mfn. eclipsed W.

तिरस्कृत/ तिरस्--कृत mfn. excelled Pan5cat.

तिरस्कृत/ तिरस्--कृत mfn. censured , reviled , despised ib. ( अ-neg. )

"https://sa.wiktionary.org/w/index.php?title=तिरस्कृत&oldid=401711" इत्यस्माद् प्रतिप्राप्तम्