सामग्री पर जाएँ

तिरोधान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरोधानम्, क्ली, (तिरस् + धा + भावे ल्युट् ।) अन्तर्धानम् । इत्यमरः । १ । ३ । १३ ॥ (यथा, भागवते । ३ । २१ । ४४ । “सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरोधान नपुं।

अन्तर्धानम्

समानार्थक:अन्तर्धा,व्यवधा,अन्तर्धि,अपवारण,अपिधान,तिरोधान,पिधान,आच्छादन,अन्तर,तिरस्

1।3।13।1।2

अपिधानतिरोधानपिधानाच्छादनानि च। हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरोधान¦ न॰ तिर + धा--भावे ल्युट्।

१ अन्तर्द्धाने भावेअङ्। तिरोधाप्यत्र स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरोधान¦ n. (-नं)
1. A cover or concealment, a sheath, a veil, a cloth or cloak, any thing which whithholds another from sight.
2. Disap- pearance, the being hidden or the act of hiding or vanishing. E. तिरस् concealing, and धान having or holding. तिर + धा-भावे ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरोधानम् [tirōdhānam], 1 Disappearance, removal; सिद्धान्विद्या- धरांश्चैव तिरोधानेन सो$सृजत् Bhāg.3.2.44; अथ खलु तिरो- धानमधियाम् G. L.18.

A covering, veil, sheath, a cloth or cloak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरोधान/ तिरो--धान n. concealing L.

तिरोधान/ तिरो--धान n. a covering (sheath , veil , cloak , etc. ) W.

तिरोधान/ तिरो--धान n. disappearance Pa1n2. 1-2 , 33 Ka1s3. BhP. iii , 20 , 44.

"https://sa.wiktionary.org/w/index.php?title=तिरोधान&oldid=401806" इत्यस्माद् प्रतिप्राप्तम्