तिरोभाव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरोभाव¦ पु॰ तिरस् + भू--भावे घञ्।

१ गुप्तभावे

२ अन्तर्द्धाने।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरोभावः [tirōbhāvḥ], Disappearance; आत्मत आविर्भावतिरोभावौ Ch. Up.7.26.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिरोभाव/ तिरो--भाव m. disappearance ChUp. vii , 26 , 1 Sa1m2khyak. and KapS. Sch. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=तिरोभाव&oldid=401817" इत्यस्माद् प्रतिप्राप्तम्