तिर्यक्ता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिर्यक्ता [tiryaktā] क्त्वम् [ktvam], क्त्वम् 1 Animal nature.

Breadth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिर्यक्ता/ तिर्यक्--ता f. animal nature Ra1jat. iii , 448.

"https://sa.wiktionary.org/w/index.php?title=तिर्यक्ता&oldid=499983" इत्यस्माद् प्रतिप्राप्तम्