सामग्री पर जाएँ

तिर्यञ्च्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिर्यञ्च् वि।

वक्रं_गच्छः

समानार्थक:तिर्यञ्च्

3।1।34।2।2

देवानञ्चति देवद्र्यङ्विष्वद्र्यङ्विष्वगञ्चति। यस्सहाञ्चति सध्र्यङ्स स तिर्यङ्यस्तिरोऽञ्चति॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिर्यञ्च् mfn. (fr. तिरस्+ अञ्Pa1n2. 6-3 , 94 ; nom. m. र्यङ्n. र्यक्f. रश्ची, also र्यञ्चीVop. iv , 12 )going or lying crosswise or transversely or obliquely , oblique , transverse (opposed to अन्व्-अञ्च्) , horizontal (opposed to ऊर्ध्व) AV. VS. TS. etc.

तिर्यञ्च् mfn. going across S3Br. xiv , 9 , 3 , 2 f.

तिर्यञ्च् mfn. moving tortuously W.

तिर्यञ्च् mfn. curved , crooked W.

तिर्यञ्च् mfn. meandering W.

तिर्यञ्च् mfn. lying in the middle or between (a tone) , xi , 4 , 2 , 5 ff. VPra1t. i , 149

तिर्यञ्च् m. n. " going horizontally " , an animal (amphibious animal , bird , etc. ) Mn. v , 40

तिर्यञ्च् m. xii , 57 Ya1jn5. MBh. etc.

तिर्यञ्च् m. the organic world (including plants) Jain.

तिर्यञ्च् n. = र्यक्-प्रमाणS3ulbas.

तिर्यञ्च् f. the female of any animal W.

"https://sa.wiktionary.org/w/index.php?title=तिर्यञ्च्&oldid=499985" इत्यस्माद् प्रतिप्राप्तम्