तिलकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलकम्, क्ली, (तिलति स्निह्यतीति । तिल + “क्वुन् शिल्पिसंज्ञयोः ।” इति क्वुन् ।) क्लोम । कृष्णवर्णसौवर्च्चलम् । इत्यमरः । २ । ६ । ६५ ॥ सौवर्च्चलम् । इति मेदिनी । के, १०० ॥

"https://sa.wiktionary.org/w/index.php?title=तिलकम्&oldid=138008" इत्यस्माद् प्रतिप्राप्तम्