तिलकय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलकय Nom. P. to mark with spots HParis3. viii , 210 ; to mark Ba1lar. i , 1 ; vi , 37 ; to adorn i , 1 Viddh. ii , 13.

"https://sa.wiktionary.org/w/index.php?title=तिलकय&oldid=402093" इत्यस्माद् प्रतिप्राप्तम्