सामग्री पर जाएँ

तिलोत्तमा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलोत्तमा, स्त्री, (तिलैः तिलप्रमाणैः सर्व्वरत्ना- नामंशैरुत्तमा ।) स्वर्व्वेश्या । इति शब्द- चन्द्रिका ॥ तस्या नामकारणं यथा, महा- भारते । १ । २१२ । १७ । “तिलं तिलं समानीय रत्नानां यद्विनिर्म्मिता । तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः ॥”

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलोत्तमा स्त्री।

तिलोत्तमानामाप्सरा

समानार्थक:तिलोत्तमा

1।1।52।2।5

स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः। घृताची मेनका रम्भा उर्वशी च तिलोत्तमा। सुकेशीमञ्जुघोषाद्याः कथ्यम्तेऽप्सरसो बुधैः। हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : देवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलोत्तमा¦ स्त्री अप्सरोभेदे
“तिलोत्तमा नाम पुरा व्रह्मणोयोषिदुत्तमा। तिलं तिलं समुद्धृत्य रत्नानां निर्मिताशुभा” भा॰ अनु॰

१४

१ अ॰। तस्यास्तथानामकरणं यथा
“तिलं तिलं समानीय रत्नानां यद्विनिर्मिता। तिलोत्तमेतितत्तस्या नाम चक्रे पितामहः” भा॰ आ॰

२१

१ अ॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलोत्तमा¦ f. (-मा) One of the courtezans of Swarga. E. तिल a mole, and उत्तम excellent, beatiful.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलोत्तमा/ तिलो f. N. of an अप्सरस्MBh. etc.

तिलोत्तमा/ तिलो f. of a woman Ra1jat. vii , 120

तिलोत्तमा/ तिलो f. a form of दाक्षायणीMatsyaP. xiii , 53

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Apsaras फलकम्:F1: भा. XII. ११. ४३; Br. II. २३. २२; III. 7. 6; IV. ३३. २०; M. १३. ५३; वा. ५२. २२; ६९. 5.फलकम्:/F presiding over the month of इष (माघ and फाल्गुन-वा। प्।); born out of the fire altar of ब्रह्मा; फलकम्:F2: वा. ६९. ५९.फलकम्:/F resides in the Sun's chariot in the month of माघ; cursed by अष्तावक्र. फलकम्:F3: Vi. II. १०. १६; V. ३८. ७३ and ७७.फलकम्:/F

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TILOTTAMĀ : A prominent celestial maiden.

1) Birth. Tilottamā was born to Pradhā, wife of Kaśyapa, grandson of Brahmā and son of Marīci. Alambuṣā, Miśrakeśī, Vidyutparṇā, Aruṇā, Rakṣitā, Rambhā, Manoramā, Subāhu, Keśinī, Suratā, Surajā and Supriyā were all sisters of Tilottamā. (Chapter 65, Ādi Parva).

There is a story about the birth of Tilottamā. Two demons named Sunda and Upasunda obtained invinci- ble powers by doing penance. To make these two brothers quarrel with each other, by directions from Brahmā, Viśvakarmā created Tilottamā. Viśvakarmā collected from all inanimate and animate objects parts of objects beautiful to look at and created the enchant- ing Tilottamā. Tilottamā was then made to come to the world through the womb of Kaśyapa's wife. Be- cause she was made by the tilāṁśa (small particle) of all the best (uttama) articles of the world she got the name of Tilottamā. (Chapter 215, Ādi Parva).

The good girl named Tilottamā was formerly created by Brahmā from small particles of diamonds. (Śloka 1, Chapter 141, Anuśāsana Parva).

2) How Śiva got four heads and Indra a thousand eyes. When the two demon brothers Sundopasundas were creating great havoc in the world by their cruel and immoral deeds, it was Tilottamā who was deputed by Brahmā to create a split between the brothers. On the eve of her departure to the world she went to Deva- loka to bid adieu. Brahmā stood facing south and Śiva stood facing north and Tilottamā stood in the centre surrounded by the Devas. Tilottamā circled round the devas worshipping them. Śiva was enamour- ed of her beauty and wanted to see her always and so a face on all the four sides of his head sprang up so that he could see her always as she circled round him. Indra was also enamoured of her and he found his two eyes insufficient to enjoy her beauty. So instantly a thousand eyes sprang up in the face of Indra. (Chapter 215, Ādi Parva).

3) How Tilottamā cursed Sahasrānīka. (See under Sahasrānīka).

4) Tilottamā and Sundopasundas. See under Sunda.

5) Other details.

Tilottamā partook in the Janmotsava (birthday festival) of Arjuna. (Śloka 62, Chapter 122, Mahā- bhārata).


_______________________________
*2nd word in left half of page 789 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तिलोत्तमा&oldid=430280" इत्यस्माद् प्रतिप्राप्तम्