तिलोदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलोदक¦ न॰ तिलमिश्रितमुदकम् शा॰ त॰। तिलमिश्रितेउदके
“तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम्” मनुः
“बलिं भिक्षां तथाऽर्घ्यञ्च पितृणाञ्च तिलोदकम्” भा॰ अनु॰

१२

६ अ॰।
“आवाहयिष्ये तान् सर्वान्दर्भपृष्ठे तिलोदकैः” वायुपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलोदक¦ n. (-कं) Sesamum seeds and water, as an oblation. E. तिल, and उदक water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलोदक/ तिलो n. ( Pa1n2. 6-2 , 96 Ka1s3. )= ला-म्बुGobh. iv Mn. MBh. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=तिलोदक&oldid=402354" इत्यस्माद् प्रतिप्राप्तम्