तीक्ष्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीक्ष्णम्, क्ली, (तेजयति तेज्यतेऽनेन वा । तिज निशाने + “तिजेर्दीर्घश्च ।” उणां । ३ । १८ । इति क्स्नः दीर्घश्च ।) खरम् । विषम् । लौहम् । (यथास्य पर्य्यायाः वैद्यकरत्नमालायाम् । “कृष्णायसं काललोहं रुक्मं तत्तीक्ष्णमन्यथा ॥”) युद्धम् । इत्यमरः । ३ । ३ । ५३ ॥ मरणम् । शस्त्रम् । शीघ्रम् । इति तट्टीकासारसुन्दरी ॥ सामुद्रलवणम् । मुष्ककः । इति मेदिनी । णे, १५ ॥ चव्यकम् । इति राजनिर्घण्टः ॥ मरकम् । इति हेमचन्द्रः ॥ * ॥ तीक्ष्णवस्तूनि यथा । प्रतिभा १ हीरकम् २ कटाक्षः ३ दुर्व्वाक्यम् ४ नखः ५ लवणम् ६ रविकरः ७ । इति कवि- कल्पलता ॥

तीक्ष्णः, पुं, (तिज + क्स्नः दीर्घश्च ।) यवक्षारः । इति मेदिनी । णे, १५ ॥ (पर्य्याया यथा, -- “यावशूको यवक्षारो यवशूको यवाग्रजः । क्षारस्तीक्ष्णस्तीक्ष्णरसो यवजो यवनालजः ॥” इति वैद्यकरत्नमालायाम् ॥) श्वेतकुशः । कुन्दुरुकः । इति राजनिर्घण्टः ॥ तीक्ष्णगणो यथा । अश्लेषा आर्द्रा ज्येष्ठा मूला । इति ज्योतिषम् ॥

तीक्ष्णः, त्रि, (तिज + क्स्नः दीर्घश्च ।) तिम्मः । (उग्रः । यथा, मनुः । ७ । १४० । “तीक्ष्णश्चैव मृदुश्च स्यात् कार्य्यं वीक्ष्य मही- पतिः ॥” असह्यः । यथा, वाजसनेयसंहितायाम् । १६ । ३६ । “नमस्तीक्ष्णेषवे चायुधिने ।” “तीक्ष्णा असह्या इषवो बाणा यस्य स तीक्ष्णेषु- स्तस्मै नमः ।” इति महीधरः ॥) आत्मत्यागी । इति मेदिनी । णे, १५ ॥ निरालस्यः । सुबुद्धिः इति धरणी ॥ योगी । इत्यजयपालः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीक्ष्ण नपुं।

अत्युष्णम्

समानार्थक:तिग्म,तीक्ष्ण,खर

1।3।35।2।2

कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति। तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

तीक्ष्ण नपुं।

लोहः

समानार्थक:लोह,शस्त्रक,तीक्ष्ण,पिण्ड,कालायस,अयस्,अश्मसार,शस्त्र

2।9।98।1।3

लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी। अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले॥

अवयव : लोहमलम्,अयोविकारः

वृत्तिवान् : लोहकारकः

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

तीक्ष्ण नपुं।

अभिमरः

समानार्थक:तीक्ष्ण,स्पश

3।3।53।2।1

शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च। विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु॥

पदार्थ-विभागः : , क्रिया

तीक्ष्ण नपुं।

विषम्

समानार्थक:क्ष्वेड,गरल,विष,तीक्ष्ण,रस

3।3।53।2।1

शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च। विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु॥

वृत्तिवान् : विषहारिवैद्यः

 : स्थावरविषभेदाः

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीक्ष्ण¦ न॰ किज--क्स्न दीर्थश्च।

१ खरे स्पर्थे

२ विषे

३ लौहभेदे(इस्पात)

४ युद्धे अमरः

५ मरणे

६ शस्त्रे

७ शीघ्रे इतिसारसु॰।

८ सामुद्रलवणे

९ मुष्कके मेदि॰

१० चव्यकेराजनि॰।

११ मरके हेमच॰।

१२ तीक्ष्णतायुक्ते त्रि॰
“तीक्ष्णश्चैव मृदुश्च स्यात् कार्य्यं वीक्ष्य महीपतिः” मनुः।
“तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत्” माघः।
“शक्तिं चोभयतस्तीक्ष्णाम्” मनुः।
“प्रतिभायां[Page3307-b+ 38] हीरके कटाक्षे दुर्व्वाक्ये नखे लवणे रविकरे” इति कविकल्पलतायां तीक्ष्णत्वमुक्तम्।

१३ यवक्षारे पु॰ मेदि॰।

१४ श्वेतकुशे

१५ कुन्दुरुकेराजनि॰। नक्षत्रविशेषगणे न॰ यथा
“शक्राहिशिवमू-लाश्च मन्दाहस्तीक्ष्णदारुणे” ज्योतिषम्।

१६ आत्मत्यागिनित्रि॰ मेदि॰।

१७ निरालस्ये सुबुद्धौ त्रि॰ धरणी॰

१८ यो-गिनि पु॰ अजयपालः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीक्ष्ण¦ mfn. (-क्ष्णः-क्ष्णा-क्ष्णं)
1. Hot, warm.
2. Hot, pungent.
3. Self-devoted, self-abandoning, committing suicide, &c.
4. Zealous, active, warm.
5. Keen, intelligent.
6. Devout, ascetic, a devotee, a zealot.
7. Sharp, (as a sword.) n. (-क्ष्णं)
1. Heat, warmth.
2. Poison.
3. Iron.
4. War, battle.
5. Plague, pestilence, epidemic, destruction.
6. Death, dying.
7. Any weapon.
8. Haste, hurry.
9. Sea salt.
10. The scrotum or testicles.
11. Any metal.
12. Pungency, the heat of pepper, &c. m. (-क्ष्णः) Nitre. f. (-क्ष्णा)
1. Orris root.
2. The cast skin of a snake. E. तिज् to sharpen or be sharp, Unadi affix क्स्न |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीक्ष्ण [tīkṣṇa], a. [तिज्-क्स्न Uṇ.3.18.]

Sharp (in all senses), pungent; तीक्ष्णा नारुंतुदा बुद्धिः Śi. 2.19.

Hot, warm (as rays); विवस्वता तीक्ष्णतरांशुमालिनी Ṛs.1.18.

Fiery, passionate.

Hard, forcible, strong (as उपाय); आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः Mb.12.1.2.

Rude, cross.

Severe, harsh, rough, strict; तीक्ष्ण- श्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः Ms.7.14.

Injurious, inauspicious.

Keen.

Intelligent, clever.

Zealous, vehement, energetic.

Devoted, self-abandoning.

Unfriendly, unfavourable.

Devout, ascetic, pious.

क्ष्णः Nitre.

Long pepper.

Black pepper.

Black mustard.

क्ष्णम् Iron.

Steel.

Heat, pungency.

War, battle.

Poison.

Death.

A weapon.

Sea-salt.

Haste.

Anything sharp (as words &c.).

Plague, pestilence.

Comp. अंशुः the sun; श्वेताभ्र इव तीक्ष्णांशु ददृशुः कुरुपाण्डवाः Mb.6.16.23.

fire. -अग्निः dyspepsia, heartburn. -आयसम् steel. -उपायः a forcible means, strong measure. -कण्टकः N. of several plants; (such as Cuparis Aphylla, Acacia Arabica (Mar. बाभळ, नेवती, धोत्रा इ.) -कन्दः the onion. -कर्मन् a. active, zealous, energetic. (-n.) a clever work. (-m.) a sword. -कल्कः coriander. -तण्डुला long pepper.

तैलम् spirituous liquor.

the resin of the Sāla tree. -दंष्ट्रः a tiger.-दंष्ट्रकः a leopard. -धारः a sword. -पुष्पम् cloves.

पुष्पा the clove tree.

the Ketaka plant.

फलम् coriander.

black mustard, -बुद्धि a. sharp-witted, acute, clever, shrewd. -मञ्जरी the betel-plant. -मार्गः a sword; सासृग्राजिस्तीक्ष्णमार्गस्य मार्गः Śi.18.2. -रश्मिः the sun.

रसः salt-petre.

any poisonous liquid, a poison; शत्रु- प्रयुक्तानां तीक्ष्णरसदायिनाम् Mu.1,2. -लौहम् steel. -शूकः barley. -सारः iron.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीक्ष्ण mf( आ)n. ( तिज्)sharp , hot , pungent , fiery , acid RV. x , 87 , 9 AV. etc.

तीक्ष्ण mf( आ)n. harsh , rough , rude Mn. vii , 140 MBh. R. VarBr2S.

तीक्ष्ण mf( आ)n. sharp , keen S3is3. ii , 109 Pa1n2. 5-2 , 76 Ka1s3.

तीक्ष्ण mf( आ)n. zealous , vehement L.

तीक्ष्ण mf( आ)n. self-abandoning L.

तीक्ष्ण mf( आ)n. (with गति, " a planet's course " , or नक्षत्र" asterism ") inauspicious VarBr2S. vii , 8 and 10

तीक्ष्ण mf( आ)n. iic , 7 (asterisms मूल, आर्द्रा, ज्येष्ठा, आ-श्लेषा)

तीक्ष्ण m. nitre L.

तीक्ष्ण m. = -तण्डुलाNpr.

तीक्ष्ण m. black pepper ib.

तीक्ष्ण m. black mustard ib.

तीक्ष्ण m. = -गन्धकib.

तीक्ष्ण m. = -साराib.

तीक्ष्ण m. marjoram ib.

तीक्ष्ण m. white कुशor दर्भgrass ib.

तीक्ष्ण m. the resin of Boswellia thurifera ib.

तीक्ष्ण m. an ascetic L.

तीक्ष्ण m. ( g. अश्वा-दि)N. of a man Ra1jat. viii , 1742 f.

तीक्ष्ण m. of a नागBuddh. L.

तीक्ष्ण n. pl. sharp language R. ii , 35 , 33 Ma1rkP. xxxiv , 46

तीक्ष्ण n. sg. steel(See. -वर्मन्) Npr.

तीक्ष्ण n. iron L.

तीक्ष्ण n. any weapon L. Sch.

तीक्ष्ण n. sea-salt L.

तीक्ष्ण n. nitre L.

तीक्ष्ण n. Galmei Npr.

तीक्ष्ण n. poison L.

तीक्ष्ण n. Bignonia suaveolens L.

तीक्ष्ण n. Piper Chaba L.

तीक्ष्ण n. Asa foetida Npr.

तीक्ष्ण n. battle L.

तीक्ष्ण n. pestilence L.

तीक्ष्ण n. death L. Sch.

तीक्ष्ण n. heat , pungency W.

तीक्ष्ण n. haste W.

"https://sa.wiktionary.org/w/index.php?title=तीक्ष्ण&oldid=499990" इत्यस्माद् प्रतिप्राप्तम्