तीक्ष्णमूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीक्ष्णमूलः, पुं, (तीक्ष्णं मूलमस्य ।) शिग्रुः । कुल- ञ्जनः । इति राजनिर्घण्टः ॥ (शिग्रुशब्दे विवृति- रस्य ज्ञातव्या ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीक्ष्णमूल¦ पु॰ तीक्ष्णं मूलमस्य।

१ शोभाञ्जने

२ कुलञ्जने चराजनि॰।

३ तिग्ममूलके त्रि॰। कर्म्म॰।

४ तिग्मे मूले न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीक्ष्णमूल/ तीक्ष्ण--मूल m. " pungent-rooted "= -गन्धकL.

तीक्ष्णमूल/ तीक्ष्ण--मूल m. Alpinia Galanga L.

"https://sa.wiktionary.org/w/index.php?title=तीक्ष्णमूल&oldid=402602" इत्यस्माद् प्रतिप्राप्तम्