तीक्ष्णांशु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीक्ष्णांशु/ तीक्ष्णा mfn. = ण-रश्मिR. Sus3r.

तीक्ष्णांशु/ तीक्ष्णा m. the sun VarBr2. Laghuj. Su1ryas.

तीक्ष्णांशु/ तीक्ष्णा m. fire MBh. i

"https://sa.wiktionary.org/w/index.php?title=तीक्ष्णांशु&oldid=499993" इत्यस्माद् प्रतिप्राप्तम्