तीण्डव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीण्डवः [tīṇḍavḥ] वम् [vam], वम् 1 Dancing in general; मदताण्डवोत्सवान्ते U.3.18; भ्रू˚ dance or playful movement of the eyebrows; 3.19.

Particularly, the frantic or violent dance of Śiva; त्र्यम्बकानन्दि वस्ताण्डव देवि भूयादभीष्ट्यै च हृष्ट्यै च नः Māl.5.23;1.1.

The art of dancing.

A sort of grass.

(In prosody) A foot of three short syllables. -Comp. -तालिकः an epithet of Nandin, the door-keeper of Śiva. -प्रियः N. of Śiva.

"https://sa.wiktionary.org/w/index.php?title=तीण्डव&oldid=402704" इत्यस्माद् प्रतिप्राप्तम्