तीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर, त् क कर्म्मणां समाप्तौ । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं-सेट् ।) कर्म्मणामिति स्पष्टार्थः । अतितीरत् व्रतं लोकः समापित- वानित्यर्थः । इति दुर्गादासः ॥

तीरम्, क्ली, (तीरयति समापयति नद्यादिकमिति । तीर + अच् ।) नदीकूलम् । इत्यमरः । १ । १० । ७ ॥ गङ्गातीरं यथा, -- “सार्द्धहस्तशतं यावत् गर्भतस्तीरमुच्यते । भाद्रकृष्णचतुर्द्दश्यां यावदाक्रमते जलम् । तावद्गर्भं विजानीयात् तदन्यत्तीरमुच्यते ॥” इति प्रायश्चित्ततत्त्वम् ॥ शायकः । इति त्रिकाण्डशेषः ॥

तीरः, पुं, (तीरयतीति । तीर + पचाद्यच् ।) त्रपु । इति मेदिनी । रे, ४५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर नपुं।

तीरम्

समानार्थक:कूल,रोध,तीर,प्रतीर,तट

1।10।7।2।3

चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः। कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु॥

अवयव : परतीरम्,अवरतीरम्

 : परतीरम्, अवरतीरम्, जलादचिरनिर्गततडम्, वालुकामयतडम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर¦ पारगतौ कर्म्मसमाप्तौ च अद॰ चुरा॰ उभ॰ अक॰ सेट्। तीरयति ते अतितीरत् त। [Page3308-b+ 38]

तीर¦ न॰ तीर--अच्। नद्यादेः

१ कूले।

२ सोसके पु॰ अ-मरः।

४ वाणे पु॰ त्रिका॰।

५ त्रपुणि पु॰ मेदि॰। (
“सार्द्धहस्तशतं यावत् गर्भतस्तोरमुच्यते। भाद्रकृष्ण-चतुर्दश्यां यावदाक्रमते जलम्। तावद्गर्भं विजानी-यात् तदन्यत्तीरमुच्यते” प्रा॰ त॰ उक्ते

६ गङ्गाकूलभेदे न॰
“गङ्गातीरतरङ्गसङ्गतजलैः स्नात्वा हरो नार्चितः” सा॰ द॰।
“अशून्यतीरां मुनिसन्निवेशैः” रघुः।
“अव-काशेषु चोक्षोषु नदीतीरेषु चैव हि” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर¦ r. 10th cl. (तीरयति-ते) To finish or complete, to get through or over. E. चुरा० उत्र० अक० सेट् |

तीर¦ n. (-रं)
1. A shore, a bank.
2. An arrow. m. (-रः) Tin. f. (-री) A kind of arrow E. तीर् to get through or over, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीरम् [tīram], 1 A shore, bank; नदीतीर, सागरतीर &c.

Margin, brim, edge.

The bank of the Ganges.

रः A sort of an arrow.

Lead.

Tin. -Comp. -अन्तरम् the opposite bank. -जः a tree near a shore.-भुक्तिः N. of a country in middle India (Tirhut).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर m. tin(See. तीव्र) L.

तीर n. a kind of arrow( cf. Pers. ?) Pan5cad. ii , 76

तीर n. ( तॄSiddh.pum2l. 56 ) a shore , bank AitBr. etc. ( ifc. f( आ). MBh. R. Ragh. ; ifc. , for derivatives See. Pa1n2. 4-2 , 106 and 104 Va1rtt. 2 ; ifc. ind. , for accent See. vi , 2 , 121 )

तीर n. the brim of a vessel S3Br. vi , xiv.

"https://sa.wiktionary.org/w/index.php?title=तीर&oldid=499994" इत्यस्माद् प्रतिप्राप्तम्