तीरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीरु¦ पु॰ तॄ--बा॰ क्रु। शिवे
“नमस्तेऽभीषुहस्ताय तीरु-भीरुहराय च” हरिवं॰

२७

८ अ॰। शिवस्तुतौ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीरुः [tīruḥ], N. of Śiva.

"https://sa.wiktionary.org/w/index.php?title=तीरु&oldid=402775" इत्यस्माद् प्रतिप्राप्तम्