तीर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्णः, त्रि, (तॄ प्लवनतरणयोः + कर्त्तरि क्तः । उत्तीर्णः । (यथा, वह्निपुराणे कन्यादाननामा- ध्याये । “तीर्णस्त्वं सर्व्वदुःखेभ्यः परं स्वर्गमवाप्स्यसि ॥”) अभिभूतः । प्लुतः । (तॄ + कर्म्मणि क्तः । कृतो- त्तरणः । यथा, महाभारते । १ । १ । १९२ । “सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय सञ्जय ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्ण¦ त्रि॰ तृ--क्त।

१ उत्तीर्णे,

२ अभिभूते,

३ आप्लुते च।
“तीर्णो हि तदा भवति” श्रुतिः
“तीर्णाः पूर्णाः कतिन सरिती लङ्घिताः के न शैलाः नाक्रान्ता वा कति वन-भुवः क्रूरसञ्चारघोराः। पापैरेतैः किमिव दुरितं कारितोनास्मि कष्टं यद्दृष्टास्ते धनमदमसीम्लानवक्त्रा दुरीशाः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Crossed, passed over.
2. Spread, expanded.
3. Surpassed, excelled. E. तॄ to pass, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्ण [tīrṇa], See under तॄ.

तीर्ण [tīrṇa], p. p. [तॄ-क्त]

Crossed, passed over.

Spread, expanded.

Surpassed, excelled.

Gone down to bathe, bathed.

Defeated, conquered, overeome; see तॄ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीर्ण mfn. one who has crossed MBh. R. (with acc. , v , 15 , 23 )

तीर्ण mfn. one who has gone over( acc. ) Ragh. xiv , 6 Megh. 19

तीर्ण mfn. one who has got through (grammar , व्याकरणं) Ba1dar. iii , 2 , 32 Sch.

तीर्ण mfn. one who has escaped (with abl. ) Hariv. 4066

तीर्ण mfn. crossed R. vi S3ak. vii , 33 Prab. v etc. ( अneg. , " endless " RV. viii , 79 , 6 )

तीर्ण mfn. spread W.

तीर्ण mfn. surpassed W.

तीर्ण mfn. fulfilled (a promise) R.

"https://sa.wiktionary.org/w/index.php?title=तीर्ण&oldid=402784" इत्यस्माद् प्रतिप्राप्तम्