तीव्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीव्रम्, क्ली, (तीव स्थौल्ये + बाहुलकात् रक् । तिज निशाने + बाहुलकात् रन् । दीर्घत्वम् । जकारस्य वकारः । इत्युज्ज्वलदत्तः । २ । २८ ॥) अतिशयः । इत्यमरः । १ । २ । ७० ॥ तीरम् । तीक्ष्णम् त्रपु । इत्युणादिकोषः ॥ लोहम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=तीव्रम्&oldid=138143" इत्यस्माद् प्रतिप्राप्तम्