तु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तु, ल वृत्तौ । हिंसायाम् । पूर्त्तौ । इति कविकल्प- द्रुमः ॥ (अदां-परं-अकं-सकं च-सेट् ।) ल, तौति तवीति । इति दुर्गादासः ॥

तु, व्य, पादपूरणम् । (यथा, मनुः । ११ । २०७ । “अवगूर्य्य त्वब्दशतं सहस्रमभिहत्य च । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥”) भेदः । अवधारणम् । इत्यमरः ॥ संमुच्चयः । (यथा, मनुः । ११ । २०२ । “उष्ट्रयानं समारुह्य खरयानन्तु कामतः । स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥”) पक्षान्तरम् । नियोगः । प्रशंसा । विनिग्रहः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तु अव्य।

भेदः

समानार्थक:भेद,उपजाप,वृत्तान्त,विधा,प्रकार,अन्तर,तु,पुनर्

3।3।243।1।2

स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे। सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः॥

पदार्थ-विभागः : , क्रिया

तु अव्य।

अवधारणम्

समानार्थक:मात्र,तु,यावत्_तावत्,ननु,हि

3।3।243।1।2

स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे। सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः॥

पदार्थ-विभागः : , क्रिया

तु अव्य।

पादपूरणम्

समानार्थक:तु,हि,च,स्म,ह,वै

3।4।5।2।1

आहो उताहो किमुत विकल्पे किं किमूत च। तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

पदार्थ-विभागः : , गुणः, शब्दः, वर्णात्मकः

तु अव्य।

निश्चयार्थः

समानार्थक:एवम्,तु,पुनर्,वा,एव

3।4।15।2।2

मृषा मिथ्या च वितथे यथार्थं तु यथातथम्. स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तु¦ वृत्तौ (वृद्धौ पा॰) अक॰ हिंसायां पूर्त्तौ च सक॰ अदा॰ पर॰अनिट्। तौति तवीति। अतौषीत्। अत्र
“नाभ्यस्तस्याचि-पिति सार्वधातुके”

७ ।

३ ।

८७ ।
“सूत्रतः सार्वधातुके इत्य-[Page3320-b+ 38] स्यानुवृत्तिसम्भवेऽपि
“तुरुस्तुशम्यमः सार्वधातुके”

७ ।

३ ।

९५ पा॰ सूत्रे
“पुनः सार्वधातुकग्रहणमपिदर्थमिति” सि॰ कौ॰। तेन
“उतो वृद्धिर्लुकि हलि”

७ ।

३ ।

८९ पा॰ सूत्रात् हलीत्यस्य
“ब्रुवईट्”

७ ।

३ ।

९३ पा॰ सूत्रात्
“ईटः यङो वा” सू॰ वेत्यस्यचानुवृत्तिः न पितीत्यस्य तेन तुवीतः तुतः तुवीथः तुथः। अचि तु न। तुवन्ति। मुग्धबोधकृत्तुहलोत्यस्यानुवृत्तिवत्पितीत्यस्यानुवृत्तिरिति वभ्राम” तेन तन्मते तुत इत्येवइति भेदः। तुताव। वेदे तुजादि॰ अभ्यासदीर्घः।
“स तूताबनैनमश्नीत्यंहतिरग्ने!” ऋ॰

१ ।

९४ ।


“ब्रह्मा तूतोदिन्द्रोगातुमिष्मन्” ऋ॰

२ ।

२० ।

५ । तु वृद्धावित्यस्य लङि बहुलंछन्दसि विकरणस्य श्लुः। अडागमाभावश्च” भा॰।

तु¦ अव्य॰ तुद--मितद्रु॰ डु।

१ पादपूरणार्थे निरर्थके।
“निर-र्थकं तुहीत्यादि पूरणैकप्रयोजनम्” चन्द्रालोकः।

२ भेदे

३ अवधारणे अमरः।

४ समुच्चये

५ पक्षान्तरे

६ नियोगे

७ प्रशं-सायां

८ विनिग्रहे शब्दर॰ तत्र पक्षान्तरे
“आचारेण तु संयुक्तःसंपूर्णफलभाक् भवेत्” मनुः। समुच्चये
“उष्ट्रयानं समारुह्यखरयानं तु कामतः। स्नात्वा तु विप्रो दिग्वासाः प्रा-णायामेन शुध्यति” मनुः। पूजायामेतद्योगे
“तुपश्यपश्यताहैः पूजायाम्” पा॰ तिङन्तं न निहन्यते” आदहसुधाम तु पुनर्गर्भस्तु मेनिरे” सि॰ कौ॰ धृता श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तु¦ r. 2nd cl. (तौति or तवति)
1. To go or move.
2. To thrive or increase.
3. To injure, to hurt or kill.
4. To become full. According to some authorities this is merely a Sautra root. वृत्तौ, वृद्धौ अक० हिंसायां जेतरि सक० अदा० प० अनिट् |

तु¦ ind. A particle, implying.
1. Difference, (but, or.)
2. Disjunction, (but, again, further, other.)
3. Connection, (and, moreover.)
4. As- severation, (indeed.)
4. An explective. E. तुद्-डु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तु [tu], 2 P. (तौति and तवीति)

To have authority or power, to be strong; स तूताव नैनमश्नोत्यंहतिः Rv.1.94.2.

To get, attain.

To thrive, increase, become full.

To go, move.

To injure, hurt, strike.

तु [tu], ind. (Never used at the beginning of a sentenece, but usually after the first word)

An adversative particle meaning 'but', 'on the contrary', 'on the other hand', 'nevertheless'; स सर्वेषां सुखानामन्त ययौ । एकं तु सुतमुखदर्शनसुखं न लेभेK.59; विपर्यये तु पितुरस्याः समीपनयन- मवस्थितमेव Ś.5. (in this sense तु is often added to किं and परम्, and किंतु and परंतु are, unlike तु, always used at the beginning of a sentence).

And now, on one's part, and; एकदा तु प्रतीहारी समुपसृत्याब्रवीत् Ks.8; राजा तु तामार्यां श्रुत्वा$ब्रवीत् 12.

As to as regards, as for; प्रवर्त्यतां ब्राह्मणानुद्दिश्य पाकः ।, चन्द्रोपरागं प्रति तु केनापि विप्र- लब्धासि Mu.1; Māl.8.4.

It sometimes marks a difference (भेद) or superior quality; मृष्टं पयो मृष्टतरं तु दुग्धम् G. M.

Sometimes it is used as an emphatic particle; बालानां तु शुभं वाक्यं ग्राह्यम् Rām.7.83.2. भीमस्तु पाण्डवानां रौद्रः G. M.

And sometimes it is used as a mere expletive; निरर्थकं तु हीत्यादि पूरणैकप्रयोजनम् Chandr. 2.6.

when used as an indeclinable it means, 'undoubtedly'; तुशब्दः संशयव्यावत्त्यर्थः । न खलु संशयो$स्ति । ŚB. on MS.1.3.74.

तुक्खारः, 1 तुखारः, तुषारः N. of a people inhabiting the in Vindhya mountain; cf. Vikr.18.93.

Tukhār horse; निशम्य तुक्खारखुरक्षतायाः क्षितेस्तनुत्वादिव यस्य कीर्तिम् Vikr.9.116.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तु cl.2. ( तौतिDha1tup. ; fut. 2nd तोताor तविताVop. )to have authority , be strong RV. i , 94 , 2 ( pf. तूतावcf. Naigh. iv , 1 Pa1n2. 6-1 , 7 Ka1s3. ); to go Dha1tup. ; to injure ib. : Caus. ( aor. तूतोत्, 2. sg. तोस्)to make strong or efficient RV. ii , 20 , 5 ; vi , 26 , 4 ; cf. उत्-, सं-; तवस्, etc. , तीव्र; [ Zd. tav , " to be able " ; Lat. tumour , tueri , totus.]

तु (never found at the beginning of a sentence or verse ; metrically also तूRV. ; cf. Pa1n2. 6-3 , 133 )pray! I beg , do , now , then , Lat. dumused ( esp. with the Imper. ) RV.

तु but (also with एवor वैfollowing) AV. iv , 18 , 6 TS. S3Br. etc.

तु and Mn. ii , 22

तु or i , 68 ; xi , 202

तु often incorrectly written for नुMBh. (i , 6151 B. and C. )

तु sometimes used as a mere expletive

तु च -- न तुthough -- still not

तु न -- अपि तुnot -- but

तु न च -- अपि तुnot -- but

तु कामं -- तुthough -- still

तु कामं च -- तुthough -- still

तु किं तुthough -- still

तु परं तुthough -- still

तु कामं -- न तुit is true -- but not , ere - than

तु भूयस् -- न तुit is true -- but not , ere -- than

तु वरम् -- न तुit is true -- but not , ere - than

तु किं तुstill , nevertheless

तु न -- परं तुnot -- however

तु तु -- तुcertainly -- but Hit. i , 2 , 33.

"https://sa.wiktionary.org/w/index.php?title=तु&oldid=403136" इत्यस्माद् प्रतिप्राप्तम्