तुङ्गभद्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुङ्गभद्रा, स्त्री, (तुङ्गा प्रधाना भद्रा निर्म्मला च ।) नदीविशेषः । सा दक्षिणे प्रसिद्धा । (यथा, मत्स्यपुराणे । ११३ । २९ । “तुङ्गभद्रा सुप्रयोगा वाह्य कावरी चैव तु । दक्षिणापथनद्यस्ताः सह्यपादाद्बिनिःसृता ॥”) तस्या जलस्य गुणाः । स्निग्धत्वम् । निर्म्मल- त्वम् । स्वादुत्वम् । गुरुत्वम् । कण्डुपित्तास्रदातृ- त्वम् । प्रायःसात्म्यत्वम् । मेधाकरत्वञ्च । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुङ्गभद्रा/ तुङ्ग--भद्रा f. the Tumbudra river in Mysore (formed by the junction of the तुङ्गाand भद्रा) BhP. v Br2Na1rP. vi , 32 Rasik. xi , 14 and 34

"https://sa.wiktionary.org/w/index.php?title=तुङ्गभद्रा&oldid=500001" इत्यस्माद् प्रतिप्राप्तम्