तुज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुक्, [ज्] पुं, (तुञ्ज्यते जीव्यतेऽनेनेति । तुज प्राणे + क्विप् ।) अपत्यम् । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुज्¦ m. (-तुक्) Offspring, children. E. तुज् to guard, affix क्विप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुज् [tuj] तुञ्ज् [tuñj], तुञ्ज् 1 P. (तुञ्जति; also Ā. and 1 P.) Ved.

To reach, extend, convey.

To kill, hurt, injure.

To guard, protect.

To clothe.

To live.

To strike, hit.

To push.

To emit, send forth.

To incite, instigate, urge onwards.

To give.

To press out.

To flow forth; सुरेतसा श्रवसा तुञ्जमाना Rv.3.1.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुज् f. (only acc. जम्dat. जे)= तुच्, iii-v. 1.

तुज् cl.6. (3. du. A1. जेते; p. P. जत्; inf. जसेand तुजे; Pass. p. ज्यमान) , and तुञ्ज्(3. pl. P. जन्तिA1. जते; p. जान, तुञ्जान, and तुञ्जमान) , to strike , hit , push RV. ; to press out (" तुञ्जति, to give " Naigh. Nir. ) RV. i , ix ; A1. to flow forth , iii , 1 , 16 ; to instigate , incite , i , iii; Pass. to be vexed , i , 11 , 5: cl.1. तोजति, to hurt Dha1tup. vii , 70 : Caus. ( p. तुजयत्; aor. Pot. तुतुज्यात्, p. तूतुजानSee. )to promote RV. i , 143 , 6 ; to move quickly. vii , 104 , 7 ; तुञ्जयति, " to speak " or " to shine " Dha1tup. xxxiii , 82 ; तुञ्ज्or तोजयति, to hurt , xxxii , 30 ; to be strong ib. ; to give or take ib. ; to abide ib. ; See. आ-तुजि. 3.

तुज् mfn. urging RV.

तुज् f. (only instr. जा)shock , impulse , assault RV.

"https://sa.wiktionary.org/w/index.php?title=तुज्&oldid=403414" इत्यस्माद् प्रतिप्राप्तम्