सामग्री पर जाएँ

तुञ्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुञ्ज¦ पु॰ तुजि--बले अच्। वज्रे निघण्टुः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुञ्ज¦ mfn. (-ञ्जः-ञ्जा-ञ्जं) Noxious, mischievous. m. (-ञ्जः) A Daitya, a de- mon. E. तुजि to hurt, affix अच् | दैत्ये वज्रे च |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुञ्ज m. shock , assault , i , 7 , 7 Nir.

तुञ्ज m. See. तुज.

"https://sa.wiktionary.org/w/index.php?title=तुञ्ज&oldid=403423" इत्यस्माद् प्रतिप्राप्तम्