तुण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुण्डम्, क्ली, (तुण्डते निष्पीडयति अभ्यन्तरस्थ- द्रव्यमिति । तुण्ड + पचाद्यच् ।) मुखम् । इत्यमरः । २ । ६ । ८९ ॥ (चञ्चुः । यथा, देवीभागवते । २ । १ । २६ । “आमिषं स तु विज्ञाय शीघ्रमभ्यद्रवत् खगम् । तुण्डयुद्धमथाकाशे तावुभौ समचक्रतुः ॥” पुं महादेवः । यथा, हरिवंशे भविष्यपर्व्वणि । १५ । १५ । “नमस्तुण्डाय तुष्याय नमस्तुटितुटाय च ॥” राक्षसविशेषः । यथा, महाभारते । ३ । २८४ । ९ । “तुण्डेन च नलस्तत्र पटुशः पनसेन च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुण्ड नपुं।

वदनम्

समानार्थक:वक्त्र,आस्य,वदन,तुण्ड,आनन,लपन,मुख

2।6।89।1।4

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

अवयव : ग्रीवा,नासिका,अधरोष्ठमात्रम्,ओष्ठाधोभागः,कपोलः,दन्तः,तालुः,जिह्वा,ओष्ठप्रान्तः,भालः,नेत्रोपरिभागस्थरोमराजिः,भ्रूमध्यम्,नेत्रम्,अधोजिह्विका

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुण्ड¦ न॰ तुडि--तोडने अच्।

१ मुखे अमरः।
“अयस्तुण्डै-रुलुखलैः” हरिवं॰

२४

५ अ॰।
“स तेन पतगेन्द्रेणपक्षतुण्डमुखक्षतः” भा॰ आ॰

३२ अ॰।
“दीर्घनख्यादीर्घदन्त्यो दीर्घतुण्डाश्च भारत!” भा॰ श॰

४७ ।

२ शिव पु॰ तुटितुटशब्दे दृश्यम्।

३ राक्षसभेदे।
“तुण्डेनच नलस्तत्र पटुघ्नः पनसेन च” भा॰ व॰

२८

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुण्ड¦ m. (-ण्डः) The mouth, the face. E. तुडि to tear, (food, &c.) affix अच्, and कन् being added तुण्डक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुण्डम् [tuṇḍam], [तुण्ड्-अच्]

Mouth, face, beak, snout (of a hog); पक्षतुण्डप्रहारैश्च शतशो जर्जरीकृतम् Mb.3.279.5; तुण्डै- राताम्रकुटिलैः (शुकाः) Kāv.2.9.

The trunk of an elephant.

The point of an instrument. -ण्डः N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुण्ड n. a beak , snout (of a hog etc. ) , trunk (of an elephant) TA1r. x MBh. etc.

तुण्ड n. the mouth (used contemptuously) Ba1dar. ii , 2 , 28 S3am2k.

तुण्ड n. the point (of an arrow etc. )See. अयस्-, धूस्-

तुण्ड n. the chief , leader Dhu1rtan. i , 4

तुण्ड m. Cucumis utilissimus L.

तुण्ड m. Beninkasa cerifera L.

तुण्ड m. शिवHariv. 14882

तुण्ड m. N. of a रक्षस्MBh. iii , 16372

तुण्ड m. See. अस्थि-, कङ्क-, काक-, कृष्ण-, वायस-, सूक्ष्म-

तुण्ड m. कटु-and तिक्त-तुण्डी.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TUṆḌA I : A King. The Pāṇḍavas invited this King to take part in the great Mahābhārata battle. (Śloka 21, Chapter 4, Udyoga Parva).


_______________________________
*2nd word in left half of page 799 (+offset) in original book.

TUṆḌA II : A demon. This demon who was one among the army of Rāvaṇa fought against the monkey leader, Nala, in the Rāma-Rāvaṇa battle. (Śloka 9, Chapter 285, Vana Parva).


_______________________________
*3rd word in left half of page 799 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुण्ड न.
छः अवगुण्ठित कमल-नालों का शिखर (उपरी भाग) मा.श्रौ.सू. 1०.1.4.2; तीन साल की ओसर (गाय) का बाल.

"https://sa.wiktionary.org/w/index.php?title=तुण्ड&oldid=478521" इत्यस्माद् प्रतिप्राप्तम्