तुण्डिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुण्डिक [tuṇḍika], a. Furnished with a trunk; यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः Av.8.6.5. -का The navel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुण्डिक mfn. furnished with a snout AV. viii , 6 , 5

तुण्डिक f. = केरीL.

"https://sa.wiktionary.org/w/index.php?title=तुण्डिक&oldid=403547" इत्यस्माद् प्रतिप्राप्तम्