तुद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुद, ञ श औ व्यथे । इति कविकल्पद्रुमः ॥ (तुदां-उभं-सकं-अनिट् ।) ञ श, तुदति तुदते । औ, तोत्ता । व्यथ इह ञ्यन्तस्य रूपम् । तुदोद गदया चारिम् । इति भट्टिः ॥ विधु- न्तुदः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुद¦ व्यथने तुदा॰ उभ॰ मक॰ अनिट्। तुदति ते अतौत्सीत्। अतुत्त तुतोद तुतुदे
“तुतुदे गदयाचचारीन्”।
“अतौत्-सीत् गदयाङ्गदम्” भट्टिः।
“इषुभिरिव मानसं कामिनांतुदति कुसुमचापः” ऋतु॰।
“यथा तदति मर्म्भाणि” भा॰ स॰

२५

३० ।

तुद¦ त्रि॰ तुद--क। व्यथके। तस्यापत्यं शुभ्रा॰ ढक्। तौदेय तदपत्ये पुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुद (औ)¦ r. 6th cl. (तुदति-ते) To pain, to wound, to vex or harass, to tease, to torture or torment, (इ) तुदि r. 1st cl. (तुन्दति) To search, to seek. E. तुदा० उभ० सक० अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुद [tuda], a. Striking, tormenting &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुद mfn. ifc. " striking "See. अरुं-, तिलं-, विधुं-

तुद m. N. of a man g. शुभ्रा-दि

तुद m. See. उत्-.

"https://sa.wiktionary.org/w/index.php?title=तुद&oldid=403646" इत्यस्माद् प्रतिप्राप्तम्