तुद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुद् [tud], 6 U. (तुदति-ते, तुन्न)

To strike, wound, hit; तुतोद गदया चारिम् Bk.14.81;15.37; Śi.2.77.

To prick, goad.

To bruise, hurt.

To pain, vex, torment, afflict; सुतीक्ष्णधारापतनोग्रसायकैस्तुदन्ति चेतः प्रसभं प्रवासिनाम् Ṛs.2.4;6.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुद् cl.6 P. दति( p. f. दतीor दन्तीPa1n2. 6-1 , 173 Ka1s3. ; pf. तुतोद; fut. 2nd तोत्स्यतिor तोत्ता, vii , 2 , 10 Ka1r. ; aor. अतौत्सीत्)to push , strike , goad , bruise , sting , vex RV. etc. ; Pass. to pain (said of a wound) Car. vi , 13 : Caus. See. तोदित; ([ cf. तोत्त्रetc. ; ? etc. ; Lat. tundo.])

तुद् mfn. ifc. " pricking "See. व्रण-.

"https://sa.wiktionary.org/w/index.php?title=तुद्&oldid=500004" इत्यस्माद् प्रतिप्राप्तम्