तुम्बरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुम्बरु¦ पु॰ गन्धर्वमेदे।
“सुप्रिया चातिबाहुश्च विख्यातौ चहाहाहूहूः। तुम्बरुश्चेति चत्वारः स्मृता गन्धर्वस-त्तमाः” भा॰ आ॰

६५ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुम्बरु for बुरुMBh. i BhP.

"https://sa.wiktionary.org/w/index.php?title=तुम्बरु&oldid=403900" इत्यस्माद् प्रतिप्राप्तम्