तुम्बुरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुम्बुरी, स्त्री, (तुम्बवदाकारं रातीति । रा + कः । ङीप् । पृषोदरादित्वादुत्वम् ।) कुक्कुरी । धन्या- कम् । इति मेदिनी । रे, १६३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुम्बुरी¦ स्त्री तुबि + बा॰ उर गौरा॰ ङीष्।

१ शम्यां

२ धन्याके च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुम्बुरी¦ f. (-री)
1. Coriander.
2. A bitch: see तुम्बुरु। E. शम्यां धन्याके च |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुम्बुरी f. See. रु, तुबरी.

"https://sa.wiktionary.org/w/index.php?title=तुम्बुरी&oldid=403973" इत्यस्माद् प्रतिप्राप्तम्