तुम्बुरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुम्बुरु, क्ली, कुस्तुम्वुरु । इत्यमरटीकायां भरतः ॥ (यथा, वैद्यके । “तुम्बुरुभृङ्गषष्ठ्याह्वकन्दकं कटुरोहिणी ॥” अस्य तैलगुणाः । “तुम्बुरुत्थं करञ्जोत्थं ज्योतिष्मत्युद्भवन्तथा । अर्शकुष्ठकृमिश्लेष्मशुक्रमेदोऽनिलापहम् ॥” इति हारीते प्रथमे स्थाने नवमे ऽध्याये ॥)

तुम्बुरुः, पुं क्ली, गन्धर्व्वविशेषः । स्वर्गगायकः । इति जटाधरः ॥ (यथा, महाभारते । १ । १२३ । १५ । “गन्धर्व्वैः सहितः श्रीमान् प्रागायत च तुम्बुरुः ॥” तपस्विविशेषः । यथा, हरिवंशे । १२६ । ९ । “अर्च्चिष्मांस्तुम्बु रुश्चैव भारिश्च वदतां वरः । नेतारो देवदेवानामेते हि तपसान्विताः ॥”) अहदुपासकविशेषः । इति हेमचन्द्रः ॥ फलवृक्ष- विशेषः । तत्फलन्तु त्याप्तमुखं मरीचवत् । तत् पर्य्यायः । शूलघ्नः २ । इति रत्नमाला ॥ सौरजः ३ सौरः ४ वनजः ५ सानुजः ६ द्बिजः ७ तीक्ष्णकल्कः ८ तीक्ष्णफलः ९ तीक्ष्णपत्रः १० महामुनिः ११ स्फुटलः १२ सुगन्धिः १३ । अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । कफवातशूलगुल्मोदराध्मानक्रिमि- नाशित्वम् । वह्निदीपनत्वञ्च । इति राज- निर्घण्टः ॥ तद्वृक्षपर्य्यायास्तत्फलगुणाश्च । “तुम्बुरुः सौरभः सौरो वनजः सानुजोऽन्धकः । तुम्बु रु प्रथितं तिक्तं कटुपाके हि तत् कटु ॥ रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लघु विदाहि च । वातश्लेष्माक्षिकर्णौष्ठशिरोरुग्गुरुताकृमीन् ॥ कुष्ठशूलारुत्तिश्वासप्लीहकृच्छ्राणि नाशयेत् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुम्बुरु¦ पु॰

१ गन्धर्वभेदे जटा॰।

२ अर्हदुपासकभेदे हेम॰।
“गन्धर्वैः सहितः श्रीमान् प्रागायत च तुम्बुरुः” भा॰आ॰

१२

३ अ॰।

३ वृक्षभेदे।
“तुम्बुरुः सौरभः सौरोवनजःसानुजोऽन्धकः। तुम्बरु प्रथितं तिक्तं कटु पाकेऽपि तत्कटु। रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लथु विदाहि च। वातश्लेष्माक्षिकर्णोष्ठशिरोरुक्गुरुताकृप्तिन्। कुष्ठशूलारुचिश्वासप्लीहकृच्छ्राणि नाशयेत्” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुम्बुरु¦ m. (-रुः)
1. One of the Gandharbas or singers of heaven.
2. A celestial inhabitant and attendant upon the sanctified Jaina teach- ers. n. (-रु) Coriander. E. तुबि to hurt, &c. उरन् affix; also with the pen. long तुम्बूरु।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुम्बुरु m. N. of a pupil of कलापिन्Pa1n2. 4-3 , 104 Ka1s3. ( Ka1r. )

तुम्बुरु m. of a गन्धर्वMBh. etc. (" attendant of the 5th अर्हत्of the present अवसर्पिणी" Jain. )

तुम्बुरु n. coriander or the fruit of Diospyros embryopteris (also रीand तुबरीL. ) Sus3r. iv ; vi , 42 , 67 and (metrically रू)118 Pa1n2. 6-1 , 143 Ka1s3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an expert in divine music; had two daughters मनोवती and सुकेशा; फलकम्:F1:  वा. ६९. ४७, ४९.फलकम्:/F a friend of Candrodaka दुन्दुभी. फलकम्:F2:  Ib. ९६. ११७.फलकम्:/F A Gandharva disciple of नारद, came with the sage to see युधिष्ठिर, and returned to heaven with him; फलकम्:F3:  भा. I. १३. ३७ and ५९.फलकम्:/F sang with नारद the glories of Ananta; फलकम्:F4:  Ib. V. २५. 8.फलकम्:/F praised हिरण्यकशिपु when he became the overlord of all worlds. फलकम्:F5:  Ib. VII. 4. १४.फलकम्:/F Sang the praise of कृष्ण when he held the Govardhana; फलकम्:F6:  Ib. X. २५. ३२; २७. २४.फलकम्:/F presiding over the months of Madhu and माधव. फलकम्:F7:  Ib. XII. ११. ३३; Br. II. २३. 4.फलकम्:/F His two daughters were celebrated as पञ्चचूडस्; फलकम्:F8:  Ib. III. 7. 9; IV. २०. ५० and १०१.फलकम्:/F residing in the Sun's chariot in the months of Caitra and Madhu. फलकम्:F9:  वा. ५२. 3; ३६. ४७; Vi. II. १०. 3.फलकम्:/F
(II)--a friend of Anu, son of Kapotaroma. भा. IX. २४. २०.
(III)--a friend of Andhaka. Br. III. ७१. ११८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TUMBURU I : A Deva Gandharva. He was the best musician among the Gandharvas.

1) Birth. Tumburu was the son of Kaśyapa, son of Marīci and grandson of Brahmā, born of his wife Pradhā. Of the sons of Kaśyapa the four Gandharva sons, Tumburu, Bāhu, Hāhā and Hūhū were noted for their sweet and pleasant conversation.

2) Tumburu and the Pāṇḍavas. Mahābhārata states about several occasions when Tumburu has shown a special and deep interest in the Pāṇḍavas. The follow- ing few are of special mention--

(i) Tumburu attended the Janmotsava of Arjuna. (Śloka 54, Chapter 122, Ādi Parva).

(ii) Once this Gandharva gave Yudhiṣṭhira a hundred horses. (Śloka 24, Chapter 52, Sabhā Parva).

(iii) Tumburu welcomed Arjuna when the latter went to Devaloka at the invitation of Indra. (Vana Parva, Chapter 43, Verse 14).

(iv) Once when the Pāṇḍavas were living incognito in the country of Virāṭa the Kauravas carried away the cattle of the King. Arjuna in disguise then fought against the Kauravas and Tumburu watched the fight with interest. (Śloka 12, Chapter 56, Virāṭa Parva).

(v) Tumburu was present at the Aśvamedhayāga of Yudhiṣṭhira. (Śloka 39, Chapter 88, Aśvamedha Parva).

3) How Tumburu was born as Virādha. When Rāma and Lakṣmaṇa were in the forests in exile a demon named Virādha attacked them. That demon was none other than Tumburu. Once when Tumburu was living in the city of Kubera he committed a sin and Kubera cursed him and made him into a demon. Kubera had then told him that he would get relief from the curse when he was slain by Rāma, son of Daśaratha. Śrī Rāma killed Virādha and the latter regaining the form of Tumburu left for Gandharvaloka. (See under Virādha).

4) How he cursed Purūravas. It is found in Kathāsaritsā- gara that the temporary separation which Purūravas had from Urvaśī was due to a curse by the Gandharva Tumburu.

After marrying Urvaśī Purūravas once went to Deva- loka at the invitation of Indra. He was invited to help Indra in his fight against the asuras. Indra celebrated the day on which one of the best of the demons, Māyā- dhara was killed. Rambhā was dancing before ācārya Tumburu on the occasion and Purūravas finding fault with her dance mocked at her. Rambhā felt insulted and asked the King thus: “Fool of a King, what do you know of the divine dances of Devaloka?” Purūra- vas retorted that he had learnt more of dancing from Urvaśī than what her preceptor Tumburu knew. Tum- buru got angry and cursed Purūravas that he would live separated from Urvaśī till he did penance to please Mahāviṣṇu. The Gandharvas then carried away Urvaśī from Purūravas. (See under Purūravas).

5) Other details.

(i) Tumburu was a member of the court of Indra. (Śloka 14, Chapter 7, Sabhā Parva).

(ii) Tumburu was a member of the court of Kubera. (Śloka 26, Chapter 10, Sabhā Parva).

(iii) The songs of Tumburu who was a worshipper of Kubera used to be heard from the mountain of Gan- dhamādana on the full-moon day. (Śloka 29, Chapter 159, Vana Parva).


_______________________________
*1st word in right half of page 798 (+offset) in original book.

TUMBURU II : A sage.

Some details.

(i) This sage was one among the many sages who came from the north to visit Śrī Rāma on his return to Ayodhyā after the exile. Those who came from the north were--Kaśyapa, Vasiṣṭha, Atri, Viśvāmitra, Gautama, Jamadagni, Bharadvāja, Sanakādis, Śara- bhaṅga, Durvāsas, Mataṅga, Vibhāṇḍaka and Tum- buru. (Uttara Rāmāyaṇa).

(ii) Tumburu was one among the ṛṣis who visited Bhīṣma lying on his bed of arrows. (Chapter 47, Śānti Parva).


_______________________________
*1st word in left half of page 799 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तुम्बुरु&oldid=430313" इत्यस्माद् प्रतिप्राप्तम्