तुरंग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरंग/ तुर--ं-ग m. " going quickly " , a horse Sus3r. Pan5cat. S3ak. etc.

तुरंग/ तुर--ं-ग m. (hence) the number 7 Su1ryas. S3rut.

तुरंग/ तुर--ं-ग m. the mind , thought L.

"https://sa.wiktionary.org/w/index.php?title=तुरंग&oldid=403993" इत्यस्माद् प्रतिप्राप्तम्