तुरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरी, स्त्री, (तुरि + कृदिकारादिति वा ङीष् ।) तन्त्रवायस्य काष्ठनिर्म्मितोपकरणविशेषः । तत्- पर्य्यायः । तन्त्रकाष्ठम् २ तुलिः ३ तुली ४ तुरिः ५ । इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । ४४३ । “मेदिन्यां तव निपतति न पदं बहुवल्लभेति गर्व्वेण । अश्लिष्य कैर्न तरुणैस्तुरीव वसनैर्विमुक्तासि ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरी¦ f. (-री)
1. A brush or a fibrous stick used by weavers to clean and separate the threads of the woof.
2. A painter's brush, &c. see तुली।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरी [turī], Ved. Great strength.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरी f. id. Ba1dar. ii , 1 , 19 and 3 , 7 S3am2k. Tarkas. 55

तुरी f. a shuttle Naish. i , 12

तुरी f. (for तूली)a painter's brush (also तुलिL. Sch. ) W.

तुरी f. N. of a wife of वसुदेवHariv. 9203 ([= चतुर्थी= शूद्राSch. ])

तुरी/ तु See. ib.

"https://sa.wiktionary.org/w/index.php?title=तुरी&oldid=404332" इत्यस्माद् प्रतिप्राप्तम्