तुरीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरीयम्, क्ली, (चतुर्णां पूरणम् । चतुर्थस्थानस्थित- त्वादस्य तथात्वम् ।) ब्रह्म । इति वेदान्तसारः ॥ “अज्ञानतदुपहितचैतन्ययोराधारभूतं अनुप- हितचैतन्यम् । यथा । वनवृक्षतदवच्छिन्ना- काशयोर्जलजलाशयतद्गतप्रतिविम्बाकाशयोर्वा आधारभूतानुपहिताकाशवदनयोरज्ञानतदुप- हितचैतन्ययोराधारभूतं यदनुपहितं चैतन्यं तत्तुरीयमित्युच्यते । शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते । इत्यादि श्रुतेः ।” इति वेदान्तसारः ॥ (शुक्लयजुर्व्वेदान्तर्गतोपनिषद्बिशेषः । यथा, मुक्ति- कोपनिषदि । “तुरीयातीतसंन्यासपरिव्राजाक्षमालिका ॥”)

तुरीयः, त्रि, (चतुर्णां पूरणः । चतुर् + “चतुर- श्छयतावाद्यक्षरलोपश्च ।” ५ । २ । ५१ । इत्यस्य वार्त्तिकोक्त्या छः । चस्य लोपश्च ।) चतुर्थः । इति मुग्धबोधम् ॥ (यथा, देवी- भागवते । १ । १९ । ८ । “जाग्रत् स्वप्नसुषुप्तिश्च तव राजन् ! भवन्ति हि । अवस्थास्तु यथाकालं तुरीया तु कथं नृप ! ॥” तारकः । इति सायनः ॥ यथा, ऋग्वेदे । ३ । ४ । ९ । “तन्नस्तुरीयमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरीय¦ गतौ भ्वा॰ सक॰ सेट् गतिकर्म्मसु निघण्ठुः। तुरीयति अतुरीयीत्।

तुरीय¦ त्रि॰ तुरीय--अच् चतुर्णां पूरणः चतुर + छ आद्य-लोपश्च।

१ गतियुक्ते

२ चतुर्णां पूरणे च।

३ तारके।
“तनस्तुरीयमध पोषयित्नुः” ऋ॰

३ ।

४ ।

८ ।
“तुरीयं तार-कम्” भा॰।
“गुहा त्रीणि निहितानेङ्गयन्ति”
“तुरीयंवाचो मनुष्या वदन्ति” ऋ॰

१ ।

१६

४ ।

४५ । अस्यार्थः भाष्येवहुधा मतभेदेन दर्शितः किन्तु वैखरीरूपा वाक् चतु-र्थीति निष्कृष्टार्थः तथा हि
“परा प्रश्यन्ती मध्यमा वैस्वरीति चत्वारि। एकैव नादा-त्मिका वाक् मूलाधारादुदिता सती परेत्युच्यते। नादस्यच सूक्ष्मत्वेन दुर्निरूपत्वात् सैव हृदयगामिनी पश्यन्ती-त्युच्यते योगिभिर्द्रष्टुं शक्यत्वात्। सैव बुद्धिं गता विवक्षांप्राप्ता मध्यमेत्युच्यते मध्ये हृदयाख्ये उदीयमानत्वान्मध्यमायाः! अथ यदा सैव वक्त्रे स्थिता ताल्वोष्ठादिव्या-पारेण बहिर्निर्गच्छति तदा वैस्वरीत्युच्यते एवं चत्वारिबावः पदानि परिमितानि। मनीषिणो मनसः स्वा-मिनः स्वाधीनमनस्का ब्राह्मणा वाचोऽस्य शब्दब्रह्मणो-ऽधिगन्तारो योगिनः पदानि चत्वारि पदानि विदुः। जानन्ति। तेषु मध्ये त्रीणि परादीनि गुहानिहितानिहृदयान्तर्वर्त्तित्वात्। तुरीयं तु पदं वैखरीसंज्ञकंमनुष्याः सर्वे वदन्ति।

४ सर्वाधारभूतेऽनुपहितचैतन्येपरब्रह्मणि
“वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयजलतद्गत-प्रतिविम्बाकाशयोर्वा आधारानुपहिताकाशवदनयोरज्ञान-तदुपहितचैतन्ययोराधारभूतं यदनुपहितचैतन्यं तत्तुरीयमित्युच्यते” वेदान्तसा॰। आधारश्चासौ अनुपहितश्चासौआकाशश्च स तथा तद्वदिति यावत्। यद्यप्याकाशस्यवनाश्रयत्वं जलाश्रयत्व वा नास्ति तदनारम्भकत्वात्[Page3327-b+ 38] तथाप्याकाशमन्तरेण तयोः स्थित्यनुपपत्तेस्तदाधारत्ववचन-मिति द्रष्टव्यम्। अस्य चैतन्यस्य तुरीयत्वं विश्वतैजस-प्राज्ञापेक्षया द्रष्टव्यम्।
“शिवमद्वैतं तुरीयं मन्यन्ते” वेदान्त सारधृता श्रुतिः
“तुरीयो यज्ञो यत्र हव्यमिति”। यजु॰

१७ ।

५७ तुरीयःचतुर्थः
“आदौ यजुर्जपः ततोहोत्रा ऋचां पठनम्ब्रह्मणोऽप्रतिरथजपः एवं च तुरीयोहोमः तथा चश्रुतिः
“अध्वर्युः पुरस्ताद्यजूंषि जपति होता पश्चा-दृचोऽन्वाह ब्रह्मा दक्षिणतोऽप्रतिरथं जपत्येष एवतुरीयो यज्ञ” इति वेददी॰।
“तुरीयः ब्रह्महत्यायाःक्षत्रियस्य बधे स्थितः” मनुः स्वार्थे क। तत्रार्थे।
“भगिन्यश्च निजादशात् दत्त्वांशन्तु तुरीयकम्” याज्ञ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरीय¦ mfn. (-यः-या-यं) Fourth, a fourth. m. (-यः) A fourth part, a quarter. n. (-यं) The divine being, or universal spirit. E. irr. derived from चतुर् four, with छ affix; also तूर्य्य and तुर्य्य | तुरीय-अच् | चतुर्णां पूरणः चतुर् + छ आद्यलोपश्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरीय [turīya], a.

The fourth.

Consisting of four parts.

Mighty.

यम् A quarter, a fourth part, fourth.

(In Vedānta. phil.) The fourth state of the soul in which it becomes one with Brahman or the Supreme Spirit. -Comp. -वर्णः, -जातिः a man of the fourth caste, a Śūdra; तुरीयजातिं तिलकयन् कुलोत्तुङ्ग इति यथार्थनामा बभूव शूद्रः । चोलचम्पू p.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरीय Nom. यति, to go Naigh. ii , 14.

तुरीय mfn. (for क्तुर्[ Zd. khtuiria] fr. चतुर्)( Pa1n2. 5-2 , 51 Va1rtt. 1 ) Ved. 4th RV. etc.

तुरीय mfn. consisting of 4 parts S3Br. ix

तुरीय n. the 4th state of spirit (pure impersonal Spirit or ब्रह्म) Up. ( MaitrUp. Nr2isUp. ii , 2 , 1 etc. RTL. 35 ) Veda7ntas.

तुरीय mfn. being in that state of soul Nr2isUp.

तुरीय mfn. तुर्, a 4th , constituting the 4th part

तुरीय n. a 4th part AV. Ka1t2h. etc. (with यन्त्र, " a quadrant " S3am2kar. xxvii ).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of ब्रह्मा (s.v.). भा. XI. १५. १६.
(II)--(Turiya Indrayuk?-ब्र्। प्।); a Deva (a- jita). Br. II. १३. ९४; वा. ३१. 8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TURĪYA : A state of existence of Man. (See under Jāgrat).


_______________________________
*1st word in right half of page 799 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुरीय वि.
(चतुर्+छ, चतुरश्छयतावाद्यक्षरलोपश्च, वा., पा. 5.,2.51 पर) मा.श्रौ.सू. 1०.1.1.9; सर्वोत्तम।

"https://sa.wiktionary.org/w/index.php?title=तुरीय&oldid=478523" इत्यस्माद् प्रतिप्राप्तम्