सामग्री पर जाएँ

तुर्व्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर्व् [turv], 1 P. (तु-तू-र्वति) Ved.

To injure, hurt, kill; वृत्रं यदिन्द्र तूर्वसि Rv.8.99.6.

To excel.

To overpower.

To save.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुर्व् (See. 1. तुर्) cl.1 P. (2. sg. तूर्वसिdu. Impv. वतम्; p. तूर्वत्)to overpower , excel RV. ( inf. तुर्वणे, vi , viii , x ); to cause to overpower , help to victory , save , vi , viii; See. प्र-.

"https://sa.wiktionary.org/w/index.php?title=तुर्व्&oldid=404494" इत्यस्माद् प्रतिप्राप्तम्