तुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल, कि उन्मितौ । इति कविकल्पद्रुमः ॥ (चुरां- पक्षे भ्वां-परं-सकं-सेट् ।) उन्मितिः परि- माणम् । कि, तोलयति तोलति काञ्चनं बणिक् । त्वदीयं सौन्दर्य्यं तुहिनगिरिकन्ये ! तुलयितुमिति शङ्करोक्तम् । तुलां करोति इति ञौ साध्यम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल¦ उन्माने वा चुरा॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट्। तोलयति ते तोलति अतूतुलत् त।
“पतिष्यति क्षितौ-भानुः पृथिवीं तोलयिष्यते” भट्टिः। तुलयतीति तु तुला-शब्दात्णिच्।
“अन्तःसारं घनतुलयितुं नानिलः शक्ष्यतित्वाम्”
“अन्तस्तीयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राःप्रामादास्त्वांथन! तुलयितुमलं यत्र तैस्तैर्विशेषैः” मेघ॰।
“तुलयति स्म विलोचनतारकाः” माघः।
“नक्तन्दिनैस्तुलि-तकृत्रिमभक्तिशोभाः” रघुः। उद् + उत्क्षिप्य तोलते। उत्तोलयति[Page3328-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल¦ r. 1st and 10th cls. (तोलति तुलति तोलयति-ते or irr. तुलयति) To weigh or measure. E. भ्वा-पर-सक-सेट् | पक्षे-चुरा-उभ० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल m. (for ला)the sign Libra , Utp. (on VarBr2. xi , xvi , xxiii and VarYogay. iv , 55 ).

"https://sa.wiktionary.org/w/index.php?title=तुल&oldid=404502" इत्यस्माद् प्रतिप्राप्तम्