तुलसी

विकिशब्दकोशः तः

सम्स्क्कृतम्[सम्पाद्यताम्]

तुळसी

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलसी, स्त्री, (तुलां सादृश्यं स्यति नाशयतीति । सो + कः । गौरादित्वात् ङीष् । सर्व्वोत्तमत्वा- सेनाय । वैकुण्ठाय । जनार्द्दनाय । मुकुन्दाय । अधोक्षजाय स्वाहा । इति होमः ॥ यजमानः सपत्नीको ह्यन्ये ये गोत्रबान्धवाः । प्रदक्षिणाश्च कर्त्तव्याश्चत्वारो विष्णुना सह ॥ तुलस्याः पाणिग्रहणे वेदिकायां विभावसौ । शतकुम्भं जपेत् सूक्तं पावभानीं विशेषतः ॥ तथैव शान्तिकाध्यायं नवसूक्तं तथैव च । जीवसूक्तं पुनर्ज्जप्ता तथा वैष्णवसंहिताम् ॥ शङ्खझल्लरिनिर्घोषैर्भेरीतूर्य्यस्य निस्वनैः । गायन्ते मङ्गला नार्य्यो माङ्गल्यं विधिमाचरेत् ॥ दद्यात् पूर्णाहुतिं पश्चादभिषेकविधिं ततः । ब्राह्मणे वृषभं दद्यादाचार्य्यं परिधाप्य च ॥ गां पटञ्च तथा शय्यामाचार्य्याय प्रदापयेत् । ऋत्विग्भ्यो दापयेद्बस्त्राण्येषां दद्याच्च दक्षि- णाम् ॥ एवं प्रतिष्ठितां देवीं विष्णुना च समर्च्चयेत् । आजन्मोपार्ज्जितं पापं दर्शनेन प्रणश्यति ॥ रोपयेत्तुलसीं यस्तु सेवयेच्च प्रयत्नतः । प्रतिष्ठाप्य यथोक्तेन विष्णु ना सह मानवः ॥ स मोक्षं लभते जन्तुर्विष्णु लोकं तथाक्षयम् । प्राप्नोति विपुलान् भोगान् विष्णुना सह मोदते ॥ प्रतिष्ठा श्रीतुलस्यास्तु लिखिता विष्ण यामले ॥” इति श्रीहरिभक्तिविलासे २० विलासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलसी¦ स्त्री तुलां सादृश्यं स्यति सो--क गौरा॰ ङीष्शकन्ध्वा॰। स्वनामख्याते वृक्षभेदे।
“यस्या देव्यास्तुलानास्ति विश्वेषु चाखिलेषु च। तुलसी तेन विख्याता” शब्दार्थचि॰ देवीभाग॰ उक्तनिरुक्तेस्तस्यास्तथात्वम्।
“तुलसी कटुका तिक्ता हृद्योष्णादाहपित्तहृत्। दीपनीकुष्ठकृच्छ्रास्रपार्श्वरुककफवातजित्। शुक्ला कृष्णा च तुलसीगुणैस्तुल्या प्रकीर्त्तिता” भावप्र॰ तद्गुणा उक्ताःतुलस्यामाहात्म्यं यथा।
“ब्रह्मोवाच। तुलस्याः शृणुमाहात्म्यं पापघ्नं सर्वकामदम्। यत्पुरा विष्णुना प्रोक्तंतत्ते वक्ष्याम्यशेषतः। सम्प्राप्तं कार्त्तिकं दृष्ट्वा नियमेनजनार्दनः। पूजनीयो महद्भिश्च कोमलैस्तुलसीदलैः

१ । दृष्टा

२ स्पृष्टा

३ तथा ध्याता

४ कार्त्तिके नमिता

५ ऽर्च्चिता

६ । रोपिता

७ सेचिता

८ नित्यं पापं हन्ति युगार्जितम्। अष्टधातुलसी यैस्तु सेविता द्विजसत्तम!। युगकोटिसहस्राणिते वसन्ति हरेर्गृहे। रोपिता तुलसी यावत् कुरुतेमूलविस्तृतिम्। तावद्युगसहस्राणि तनोति सुकृतं हरिः। तुलसीदलपुष्पाणि योदद्याद्धरये मुने!। कार्त्तिके सकलंपापं सोऽत्र जन्मार्जितं दहेत्। रोपिता तुलसीयावत् वर्द्धते वसुधातले। तावत्कल्पसहस्राणि विष्णु-लोके महीयते। यत्फलं सर्वपुष्पैश्च सर्वपत्रेण यत्-फलम्। तुलस्यास्तद्दलार्द्धेन पुण्यं स्याद्विष्णुपूजने। तुलसीगन्धमादाय यत्र गच्छति मारुतः। दिशोदशपुनात्याशु भूतग्राभांश्चतुर्विधान्। तूलसीकाननीद्भूताछाया यत्र भवेन्मुने!। तत्र श्राद्धं प्रदातव्यं पितॄणांतृप्तिहेतवे। तुलसीवीजनिकरो यस्मिन् पतति वैमुने!। तत् स्थानं परमं ज्ञेयं पितॄणां प्रीतिवर्द्धनम्। यस्मिन्गृहे द्विजश्रेष्ठ! तुलसीतलमृत्तिका। तत्रैव नीपसर्पन्तिभूतले यमकिङ्कराः। तुलसीमृत्तिकालिप्तो यदि प्राणान्परित्यजेत्। यमेन नेक्षितुं शक्तो मुक्तः पापशतैरपि। तुलसीमृत्तिकालिप्तं ललाटं यस्य दृश्यते। कुलंस्पृशति नो तस्य कलिर्मुनिवरोत्तम!। यः कश्चित्तुलसी-मूले कार्त्तिके केशवप्रियः। दीपं ददाति विप्रेन्द्र!स लभेद्वैष्णवं पदम्। तुलसीकाननञ्चैव गृहे यस्यावति-ष्ठते। तद्गृहं तीर्थभूतं हि नायान्ति यमकिङ्कराः। [Page3329-a+ 38] दर्शनं नर्मदायास्तु गङ्गास्नानं तंथैव च। तुलसीवनसं-सर्गं सममेतत्त्रयं स्मृतम्। रोपणात् पालनात् सेका-द्दर्शनात् स्पर्शनान्नृणाम्। तुलसी दहते पापं वाङ्मनःकायसञ्चितम्। तुलसीमञ्जरीभिर्यः कुर्य्याद्धरिहरार्च्चनम्। न स गर्भगृहं याति मुक्तिभागी भवेन्नरः। पुष्करा-द्यानि तीर्थानि गङ्गाद्याः सरितस्तथा। वासुदेवाद-योदेवा वसन्ति तुलसीदले। तुलसीमञ्जरीयुक्तो यस्तुप्राणान् विमुञ्चति। यमोन वीक्षितुं शक्तो युक्तं पापशतैरपि” पाद्मोत्तरख॰।
“यत्रैकस्तुलसीवृक्षस्तिष्ठतिद्विजसत्तम!। तत्रैव त्रिदशाः सर्वे ब्रह्मविष्णुशिवादयः। केशवः पत्रमध्येषु पत्राग्रेषु प्रजापतिः। पत्रवृन्तेशिवस्तिष्ठेत् तुलस्याः सर्वदैव हि। लक्ष्मीः सरस्वती चैवगायत्री चण्डिका तथा। शची चान्या देवपत्न्यस्तत्पुष्पेषु वसन्ति वै। इन्द्रोऽग्निः शमनश्चैव नैरृतो वरुणस्तथा। पवनश्च कुवेरश्च तच्छाखायां वसन्त्यमी। आदित्यादिग्रहाः सर्वे विश्वे देवाश्च सर्वदा। वसवोमनवश्चैव तथा देवर्षयोऽखिलाः। विद्याधराश्च गन्धर्वाःसिद्धाश्चाप्सरसस्तथा। तुलसीपत्रमाश्रित्य सर्वदानिवसन्ति वै। चिन्वन्ति तृणजातानि तुलसीमूलजानिवै। तद्देहस्था ब्रह्महत्याश्चिनोति तत्क्षणाद्धरिः। ग्रीष्मकाले द्विजश्रेष्ठ! सुगन्धैः शीतलैर्जलैः। तुलसीसेचनं। कृत्वा नरो निर्वाणमाप्नुयात्। चन्द्रातपं वा छत्रं वातुलस्यै यस्तु यच्छति। विशेषतः निदाघेषु स मुक्तः सर्व-पातकैः। वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनः। सेचयेत् सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः। कदाचि-त्तुलसीं दुग्धैः सेचयेद् यो नरोत्तमः। तस्य वेश्मनिविप्रर्षे! लक्ष्मीर्भवति निश्चला। गोमयैस्तुलसीमूले यःकुर्य्यादनुलेपनम्। सम्मार्ज्जनञ्च कुरुते तस्य पुण्यफलंशृणु। रजांसि तस्य यावन्ति दूरीभूतानि जैमिने!। तावत्कल्पसहस्राणि मोदते ब्रह्मणा सह। यद्धर्मकर्म्मकुरुते मनुजः पृथिव्यां नारायणप्रियतमां तुलसीं विनाच। तत्सर्वमेव विफलं भवति द्विजेन्द्र! पद्मेक्षणोऽपि नहि तुष्यति देवदेवः। यस्य स्यात्तुलसीपत्रं मुखे शिरसि-कर्णयोः। मृत्युकाले द्विजश्रेष्ठ! तत्र स्वामी नभास्करिः” पाद्मेक्रियायोगसारः।
“स स्नातः सर्व-तीर्थेषु सर्वयज्ञेषु दीक्षितः तुलसीपत्रतोये च योऽभिषेकंसमाचरेत्। गवामयुतदानेन यत्फलं लभते नरः। तुलसीपत्रदानेन तत्फलं कार्त्तिके सति!। तुलसीतोय-[Page3329-b+ 38] कणिकां मृत्युकाले च यो लभेत्। रत्नयानं समारुह्यवैकुण्ठं स प्रयाति च। त्रिकालं तुलसीपत्रं शुष्कं पर्य्यु-षितं सति!। श्राद्धे व्रते वा दाने वा प्रतिष्ठायां सुरा-र्च्चने। भूगतं तोयपतितं यद्दत्तं विष्णवे सति!। शुद्धन्तुतुलसीपत्रं क्षालनादन्यकर्म्मणि” पार्वतीं प्रति शिववाक्यम्। तुलसीचयननिषेधकालो यथा।
“पूर्णिमायाममायाञ्चद्वादश्यां रविसंक्रमे। तैलाभ्यङ्गे च स्नाते न मध्याह्नेनिशि सन्ध्ययोः। अशौचेऽशुचिकाले च रात्रिवासान्विते-ऽपि वा। तुलसीं ये च चिन्वन्ति ते छिन्दन्ति हरेः शिरः”। हरिभ॰। तुलसीस्पर्शनेन मिथ्याप्रतिज्ञायां मिथ्याशपथे चदोषोतथा।
“तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति। स याति कालसूत्रञ्च यावच्चन्द्रदिवाकरौ। करोतिमिथ्याशपथं तुलस्या यो हि मानवः। स याति कुम्मी-पाकञ्च यावदिन्द्राश्चतुर्दश” ब्रह्मवैवर्त्तेप्रकृतिखण्डम्। तुलसीपत्रचयने मन्त्रो यथा।
“मातस्तुलसि! गोविन्द-हृदयानन्दकारिणि!। नारायणस्य पूजार्थं चिनोमि त्वांनमोऽस्तु ते। कुसुमैः पारिजाताद्यैः सुगन्धैरपि केशवः। त्वया विना नैव तृप्तिं चिनोमि त्वामतः शुभे!। तयाविना महाभागे! समस्तं कर्म निष्फलम्। अतस्तुलसि!देवि! त्वां चिनोमि वरदा भव। चयनोद्भवदुःखं यद्देवि!ते हृदि वर्त्तते। तत् क्षमस्व जगन्मातस्तुलसि! त्वांनमाम्यहम्। कृताञ्जलिरिमान् मन्त्रान् पठित्वा वैष्णवोजनः। करतालत्रयं दत्त्वा चिनुयात्तुलसीदलम्। शनैः शनैस्तथाकारैश्चीयते तुलसीदलम्। यथा न कम्पतेशाखा तुलस्याद्विजसत्तम!। पत्राणां चयने विप्र। भग्नशाखा यथा भवेत्। तथा हृदि व्यथा विष्णोर्दीयतेतुलसीपतेः”। पाद्मेक्रियायोगसारः। तुलसीकाष्ठमालामाहात्म्यं यथा।
“तुलसीकाष्ठनिर्माण-मालां गृह्णाति यो नरः। पदेपदेऽश्वमेधानां लभतेनिश्चितं फलम्” ब्रह्मवैवर्त्ते प्रकृ॰।
“सात्वतै-स्तुलसीकाष्ठमाला कुञ्जसमुद्भवा। धार्य्या नित्यं प्रय-त्नेन त्वेतद्भक्तस्य लक्षणम्”। हरिभक्तस्य तुलसीकुञ्ज-काष्ठसमुद्भवा। चिह्नार्थमात्मनो माला पुरा कृष्णेनदर्शिता” पाद्मोत्तरखण्डम्
“काष्ठमालाधरं विप्रं यतिनंयानरोहिणम्। खट्टास्थां विधवां दृष्ट्वा सचेलं जलमा-विशेत्” इति वचनस्य साकरत्वे तुलसीकाष्ठेतरकाष्ठविष-यत्वमिति वैष्णवाः। स्मार्त्तास्तु विप्रेतरपरत्वं पाद्मोत्तर-खण्डवाक्यस्य वर्णयन्ति। तन्मूलञ्च
“तुलसीपत्रजातेन[Page3330-a+ 38] माल्येन भव भूषितः। विप्र! त्वं न च तत्काष्ठमालांगलगतां कुरु” इति वाक्यमालोच्य तथा व्यवस्थापयन्ति। अन्ये तु विष्णुदीक्षाविहीनविप्रस्य तत्काष्ठमालाधारण-निषेधः। विधिस्तु वैष्णवस्येति वर्णयन्ति। गणेशपूजनेतुलसीनिषेधो यथा तुलसीं प्रति गणेशवाक्यम्
“पुष्पाणांसारभूता त्वं भविष्यसि मनोरमे!। कलांशेन महा-भागे! स्वयं नारायणप्रिया। प्रिया त्वं सर्वदेवानांकृष्णस्य च विशेषतः। पूजा विमुक्तिदा नॄणां मम त्याज्याच सर्वदा” ब्रह्मवैवर्त्ते गणेशखण्डम्।
“अक्षतैर्ना-र्चयेद्विष्णुं न तुलस्या विनायकम्। न दूर्वया यजेद्-दुर्गां धुस्तुरेण न भास्करम्” राघवभट्टधृतम्। ( तुलसीग्रहणविधिः वायुपुराणे।
“अस्नात्वातुलसीं छित्त्वा यः पूजां कुरुते नरः। सोऽप-राधी भवेत् सत्यं तत् सर्वं निष्फलं भवेत्”। तच्चयनेमन्त्रान्तरं स्कान्दे
“तुलस्यमृतजन्मासि सदा त्वं केशव-प्रिया। केशवार्थे चिनोमि त्वां वरदा भव शोभने”।
“त्वदङ्गसम्भवैः पत्रैः पूजयामि यथा हरिम्। तथा कुरुपवित्राङ्गि! कलौ मलविनाशिनि”। गारुडे च। मोक्षैकहेतो! धरणीप्रशस्ते। विष्णोः समस्तस्य गुरोःप्रियेति। आराधनार्थं वरमञ्जरीकं लुनामि पत्रंतुलसि! क्षमस्व। इत्युक्त्वा तुलसीं नत्वा चित्वा दक्षिणं-पाणिना। पत्राण्येकैकशोन्यस्येत् सत्पात्रे मञ्जरी-रपि। तन्माहात्म्यञ्च स्कान्दे।
“मन्त्रेणानेन यःकुर्य्यात् गृहीत्वा तुलसीदलम्। पूजनं वासुदेवस्य लक्ष-कोटिफलं लभेत्”। किञ्च
“शालग्रामशिलार्च्चार्थं प्रत्यहंतुलसीक्षितौ। तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः”। इति। संक्रान्त्यादौ निषिद्धेऽपि तुलस्यवचयःस्मृतौ। परं श्रीविष्णुभक्तैस्तु द्वादश्यामेव नेष्यते” हरिभ॰ तुलस्यवचयनिषेधकालः। विष्णुधर्म्मोत्तरे
“नोच्छिन्द्यात् तुलसीं विप्रा द्वादश्यां वैष्णवः क्वचित्”। गारुड
“भानुवारं विना दूर्वां तुलसीं द्वादशींविना। जीवितस्याविनाशाय न विचिन्वीत धर्मवित्”। पाद्मे च श्रीकृष्णसत्यासंवादीयकार्त्तिकमाहात्म्ये
“द्वादश्यां तुलसीपत्रं धात्रीषत्रञ्च कार्त्तिके। लुनातिस नरो गच्छेन्निरयानतिगर्हितान्”। अतएवोक्तम्।
“देवार्थे तुलसीच्छेदो होमार्थे समिधान्तथा। इन्दुक्षयेन दुष्येत गवार्थे तु तृणस्य च”।
“एवं कृत्वा महा-पूजामङ्गोपाङ्गादिकं प्रभोः। क्रमाद् यथा सम्प्रदायं[Page3330-b+ 38] तत्तत् स्थानेषु पूजयेत्”। हरिभक्तिविलासे

७ वि-लासे। तुलसीविवाहप्रतिष्ठाविधिः
“श्रीवशिष्ठउवाच। विवाहं सम्प्रवक्ष्यामि तुलस्यास्तु यथाविधि। यथोक्तं पञ्चरात्रे वै ब्रह्मणा भाषितं पुरा”।
“आदावेववने वाप्य तुलसीं स्वगृहेऽपि वा। वर्षत्रयेण पूर्णेनततो यजनमारभेत्। सौम्यायने प्रकर्त्तव्यं गुरुशुक्रो-दये तथा। अथ वा कार्त्तिके मासि भीष्मपञ्चदिनेषु च। वैवाहिकेषु ऋक्षेषु पूर्णिमायां विशेषतः। मण्डपं कार-येत्तत्र कुण्डवेदी तथा पुनः। शान्तिकञ्च प्रकर्त्तव्यंमातृणां स्थापनं तथा। मातृश्राद्धादिकं सर्वं विवाहवत्समाचरेत्। ब्राह्मणांश्च शुचिः स्नातान् वेदवेदाङ्ग-पारगान्। ब्रह्मा चादेशकश्चैव चत्वारश्च तथर्त्विजः। वैष्णवेन विधानेन बर्द्धनीकलसं यजेत्। मण्डपंकारयेत्तत्र लक्ष्मीनारायणं शुभम्। ग्रहयज्ञं पुरःकृत्वा मातॄणां यजनं तथा। कृत्वा नान्दीमुखं श्राद्धंसौवर्णं स्थापयेद्धरिम्। कृत्वारोप्य च तुलसीं लग्नेत्वस्तमिते रवौ। वासःशतेन मन्त्रेण वस्त्रयुग्मेनवेष्टयेत्। यदा बध्नेति मन्त्रेण कङ्कणं पाणिपल्लवे। कोऽदादिति च मन्त्रेण पाणिग्राहो विधीयते। ततःकुण्डे समागत्य आचार्य्यः सहसा द्विजैः। आचार्य्योवेदिकाकुण्डे जुहुयाच्च नवाहुतीः। विबाहकर्मवत् सर्वंवैष्णवं देशिकोत्तमैः। कर्त्तव्यश्च ततो होमोवि-शेषाद्विधिपूर्बकम्”।
“यजमानः सपत्नीको ह्यन्येये गोत्रबान्धवाः। प्रदक्षिणाश्च कर्त्तव्याश्चत्वारोविष्णुना सह। तुलस्याः पाणिग्रहणे वेदिकायांविभावसौ। शातकुम्भं जपेत् सूक्तं पावमानीं विशेषतः। तथैव शान्तिकाध्यायम्। नवसूक्तीं तथैव च। जीव-सूक्तं पुनर्जप्त्वा तथा वैष्णवसंहिताम्। शङ्खझल्लरि-निर्घोषैर्भैरीतूर्य्यस्य निस्वनैः। गायन्ति मङ्गलानार्य्योमाङ्गल्यं विधिमाचरेत्। दद्यात् पूर्णाहुतिं पश्चा-दभिषेकविधिं ततः। ब्रह्मणे वृषभं दद्यादाचार्य्य-परिधाप्य च। गां पटञ्च तथा शय्यामाचार्य्याय प्रदा-पयेत्। ऋत्विग्भ्यो दापयेद् वस्त्राण्येषां दद्याच्च दक्षि-णाम्। एवं प्रतिष्ठिता देवी विष्णुना च समर्च्चिताआजन्मोपार्जितं पापं दर्शनेन प्रणश्यति। रोपयेत्तुलसींयस्तु सेचयेच्च प्रयत्नतः। प्रतिष्ठाप्य यथोक्तेन विष्णुनासह मानवः। स मोक्षं लभते जन्तुर्विष्णुलोकं तथाघनम्। प्राप्तोति विपुलान् भोगान् विष्णुना सह[Page3331-a+ 38] मोदते” हरिभक्तिविलासे।
“तुलसी घ्राणमात्रेण रुष्टाभवति सुन्दरी” तन्त्रसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलसी¦ f. (-सी) A small shrub held in veneration by the Hindus, Tulasi or holy basil, (Ocymum sanctum.) E. तुला resemblance, and षो to destroy, affixes ङ and ङीप्; being unparalleled: this plant is said to be a female metamorphosed. तुलां सादृश्यं स्यति सो-क गौरा० ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलसी [tulasī], [तुलां सादृश्यं स्यति, सो-क गौरा˚ ङीप् शंकध्वा. Tv.] The holy basil held in veneration by the Hindus, especially by the worshippers of Visnu. -Comp. -पत्रम् (lit.) a Tulasī leaf; (fig.) a very small gift. -विवाहः the marriage of an image of Bālakriṣṇa with the holy basil, performed on the 12th day of the bright half of Kārtika. -वृन्दावनः, -नम् a square pedestal in which the sacred basil is planted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलसी f. holy basil (small shrub venerated by वैष्णवs ; commonly Tulsi) BhP. Va1yuP. and PadmaP. (produced from the ocean when churned) BrahmaP. (produced from the hair of the goddess तुलसी, ii , 19 .)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--sacred to Hari; फलकम्:F1: भा. I. १९. 6; V. 3. 6; X. ३०. 7; XI. ३०. ४१.फलकम्:/F on the chest of विष्णु. फलकम्:F2: Br. IV. 9. ८०-2; १७. ७४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TULASĪ : (Holy Basil plant.

1) General information. Tulasī is a plant held most sacred by the Hindus. There is a Purāṇic background for Tulasī attaining this spiritualistic importance. In fact it is Mahālakṣmī, wife of Viṣṇu, who had herself taken the form of Tulasī. There is a story about it in Devi Bhāgavata.

2) The curse of Sarasvatī. Sarasvatī, Gaṅgā and Lakṣmī were all, in the beginning, wives of Mahāviṣṇu. The Lord loved all the three equally. One day all the four were sitting together when Gaṅgā sent lustful glances at Viṣṇu which was immediately noticed by both Sarasvatī and Lakṣmī. Sarasvatī got angry and rising up caught hold of the hair of Gaṅgā and dragged her to the ground. Lakṣmī then caught hold of Saras- vatī to prevent further assault but Sarasvatī then poured all her rage on Lakṣmī and cursed her to be born as a plant on earth. Gaṅgādevī could not bear this and she cursed Sarasvatī to be born as a river on earth. Sarasvatī retorted with a curse that Gaṅgā also would be born as a river. When the whole tumult was over Viṣṇu called Lakṣmī to his side and said--“Oh Devī, do not worry. Things have happened as predes- tined. You go and be born as the daughter of Dharma- dhvaja and grow up there. From there by divine grace you will be transformed into a plant sacred enough to make all the three worlds pure. That plant will be named Tulasī. When you will be thus living as Tulasī, a demon named Śaṅkhacūḍa with part of my virile strength will be born and he will marry you. Then you can come back to me. The holy river Padmāvatī will also be another form of your spirit.”

3) The story of Dharmadhvaja. Who was this Dharma- dhvaja to whom was born Mahālakṣmī as a daughter? In times of old there was a Manu called Dakṣasāvarṇi who was extremely virtuous and a part of Viṣṇu. Des- cending from Dakṣasāvarṇi were Brahmasāvarṇi- Dharmasāvarṇi-Rudrasāvarṇi-Devasāvarṇi-Indrasāvarṇi Vṛṣadhvaja. This last named was a great devotee of Śiva and because of his great affection for this devotee Śiva lived a whole period of a devayuga in the āśrama of Vṛṣadhvaja. King Vṛṣadhvaja by an edict prohibited the worship of any other deity than Śiva in his country. Even the worship of Mahālakṣmī ordained by the Vedas during the month of Bhādra (September) became ex- tinct. All Yāgas and worship of Viṣṇu came to a stop. Sūrya (Sun-god) got angry at this belittling of other gods than Śiva and cursed the King Vṛṣadhvaja that he would cease to be prosperous. Śiva did not like it and he went to punish Sūrya holding his trident in his hand. Sūrya was frightened and he approached his father Kaśyapa. Kaśyapa and Sūrya went to Brahmā and acquainted him with all details. Brahmā also was helpless in the matter and so all the three of them went to Mahāviṣṇu. They prostrated before Viṣṇu and told him all. At that time Śiva also came there. Addressing all of them Viṣṇu said “Oh, Devas, within this half an hour twentyone yugas have passed by on the earth. He about whom you have come to speak to me is dead and gone. Even his son Rathadhvaja is dead. The latter has two sons named Dharmadhvaja and Kuśadhvaja. They are dull and splendourless now because of the curse of Sūrya and are now worshipping Lakṣmī.” Saying thus Viṣṇu disappeared.

4) Birth of Tulasī. Dharmadhvaja and Kuśadhvaja did penance to propitiate Mahālakṣmī. Kuśadhvaja had a wife named Mālāvatī. She bore a daughter named Vedavatī. Sītā, wife of Śrī Rāma, was a rebirth of this Vedavatī.

King Dharmadhvaja had a wife named Mādhavī. Mahā- lakṣmī entered her womb as an embryo and after a hund- red years Mādhavī gave birth to a daughter. Even at the time of birth the child looked like a matured girl and was extremely pretty. She was therefore, called Tulasī, meaning matchless. (Tula=match). This Tulasī abandoning all worldly pleasures went to Badarikāśrama and started doing penance there with the prayer that Mahāviṣṇu should become her husband. She did penance for twentyfour thousand years sitting amidst fire in the hot season and sitting in water in the cold season and taking only fruits and water as food. Then she did penance for ano- ther thirtythousand years eating leaves only, another forty thousand years taking air only as food and another ten thousand years without any food. At this stage Brahmā appeared and asked her the object of her Penance. She replied she wanted Mahāviṣṇu to be her husband. Hearing this Brahmā said thus--“Devi, you know the cowboy Sudāmā born of a part of Śrī Kṛṣṇa. That brilliant cowboy has now been born on earth, due to a curse of Rādhā, as a demon named Śaṅkhacūḍa. He is matchlessly eminent and has once fallen in love with you seeing you at Goloka. You will become his wife and later you can become the wife of Nārāyaṇa. At that time a part of your divine body will remain on earth as a plant named Tulasī. Tulasī will become the most sacred of all plants, dear to Viṣṇu, and all worship without using Tulasī leaves would be ineffective.”

5) Marriage of Tulasī. Due to a curse of Rādhā, Sudāmā, the cowboy, was born on earth as a demon named Śaṅkhacūḍa. He did penance sitting at Badarik- āśrama and obtained Viṣṇukavaca. Another object of his was to marry Tulasī. He obtained a boon from Brahmā that his death would occur only when the Viṣṇu Kavaca was removed from his body and the chastity of his wife was lost. At that time Śaṅkhacūḍa and Tulasī met each other in the forests and were married. Śaṅkhacūḍa, brilliant and majestic, went about with Tulasī in amorous sports creating jealousy even among the devas. His arrogance gave innumer- able troubles to the devas and they along with Brahmā and Śiva approached Mahāviṣṇu for a remedy. Viṣṇu then sent Śiva with his spike to kill Śaṅkhacūḍa and he himself started to molest the chastity of his wife Tulasī. Śaṅkhacūda took leave of Tulasī to go and fight with Śiva. When Tulasī was thus left alone, Mahāviṣṇu in the form of Śaṅkhacūḍa approached Tulasī and after some preliminary talks entered into sexual acts. Tulasī found some difference in the usual sexual methods and suspecting foul play jumped up to curse the impostor. At once Mahāviṣṇu appeared in his true form and said “You have been doing penance for a long time to get me as your husband. Your husband Śaṅkhacūḍa was the chief of my Pārṣadas, Sudāmā. It is time for him to go back to Goloka get- ting himself released from the curse. By this time Śiva would have killed him and he would have gone to Goloka as Sudāmā. You can now abandon your body and come with me to Vaikuṇṭha to enjoy life as my wife.

Your body will decay and become a holy river named Gaṇḍakī; your hair will become Tulasī plant the leaves of which will be held sacred in all the three worlds.”

Tulasī then changed herself into the form of Lakṣmī and went to Vaikuṇṭha with Mahāviṣṇu. (9th Skandha, Devī Bhāgavata).

6) The greatness of Tulasī. Everything of the Tulasī plant, leaves, flowers, fruits, roots, twigs, skin and even the soil around is holy. The soul of a dead one whose dead body is cremated using Tulasī twigs for firewood would attain a permanent place in Viṣṇuloka. Even great sinners would be absolved of their sins if their dead bodies are cremated with Tulasī twigs. If at the time of death one thinks of God and mutters His name and if his dead body is later cremated with Tulasī twigs, he would have no rebirths. Even he who has done a crore of sins would attain mokṣa if at the time of cremating his dead body a piece of Tulasī twig is placed at the bottom of the funeral pyre. Just as all waters become pure by the union with Gaṅgā water, all firewood is made pure by the addition of a small piece of Tulasī twig. If the dead body of one is cre- mated using Tulasī twigs alone, one's sins for a crore of Kalpa years would be washed away. Yamadūtas would keep away from one whose dead body is cre- mated with Tulasī twigs and servants of Viṣṇu would come near. If a light is burnt for Viṣṇu with a Tulasī stick it would be equal to burning several lakhs of lights for Viṣṇu. If one makes the Tulasī leaves into a paste and smears it on one's body and then worships Viṣṇu for one day, one would be getting the benefit of a hundred ordinary worships and also the benefit of doing a hundred godānas. (gifts of cows). (Chapter 24, Padma Purāṇa).


_______________________________
*1st word in right half of page 797 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तुलसी&oldid=500011" इत्यस्माद् प्रतिप्राप्तम्