तुलाकोटि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलाकोटिः, स्त्री, (तुलां सादृश्यं कोटयते इति । कुट + इन् ।) नूपुरः । (यथा, माघे । १२ । ४४ । “लीलाचलत्स्त्रीचरणारुणोत्पल- स्खलत्तुलाकोटिनिनादकोमलः ॥” तुलया मानेन कुटतीति । कुट कौटिल्ये + इन् ।) मानभेदः ॥ अर्वुदः । इति हेमचन्द्रः । ३ । ३२९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलाकोटि पुं।

नूपुरः

समानार्थक:पादाङ्गद,तुलाकोटि,मञ्जीर,नूपुर

2।6।109।2।2

क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु। पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्.।

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलाकोटि(टी)¦ स्त्री तुलया तुलां वा कोटयति कुट--परि-तापे--इन् वा ङीप्। नूपुरे,
“तुलाकोटिक्वाणैः कुसुमश-रमुज्जागरयति” उद्भटः।
“स्खलत्तुलाकोटिनिनादको-मलः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलाकोटि¦ f. (-टिः-टी)
1. An ornament of the feet or toes.
2. A certain weight.
3. A hundred millions. E. तुला a balance, कुट् to measure, affixes अङ् and इन् or ङीप्; what is valued by weight, &c. or तुला a measure, &c. and कोटि Crore, or million. तुलया तुलां वा कोटयति कुट परितापे इन् वा ङीप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलाकोटि/ तुला--कोटि m. ( f. L. )the end of the beam S3a1rn3gP. ( -यष्टिPan5cat. i , 3 , 20 )

तुलाकोटि/ तुला--कोटि m. a foot-ornament of women (also 586119 टीf. L. Sch. ) Ka1d. Vcar. Prab. iii , 9

तुलाकोटि/ तुला--कोटि m. N. of a weight L.

तुलाकोटि/ तुला--कोटि m. ten millions L.

"https://sa.wiktionary.org/w/index.php?title=तुलाकोटि&oldid=404577" इत्यस्माद् प्रतिप्राप्तम्