सामग्री पर जाएँ

तुलादान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलादान¦ न॰ तुलया स्वदेहमानेन दानम्। तुलापुरुषसंज्ञकेमहादाने मत्कृततुलादानादिपद्धतौ तत्प्रयोमो दृश्यः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलादान/ तुला--दान n. = -पुरुष-द्W.

"https://sa.wiktionary.org/w/index.php?title=तुलादान&oldid=404598" इत्यस्माद् प्रतिप्राप्तम्