तुलित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलित¦ त्रि॰ तुला + तत्करोति णिच्--कर्मणि क्त।

१ परिमिते
“येऽपीन्द्रपाणितुलितायुधलूनपक्षाः” माघः।

२ सदृशीकृते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलित¦ mfn. (-तः-ता-तं)
1. Made equal or like, equalled, compared.
2. Weighed, counterpoised. E. तुल् to weigh, णिच् and कर्मणि क्त affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलित [tulita], p. p.

Weighed, counterpoised.

Compared, likened, equalled; Bh.3.36; योगीन्द्रपाणितुलितायुध- लूनपक्षः Śi.; see तुल्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुलित mfn. lifted up Ragh. weighed VarBr2S.

तुलित mfn. equalled , compared , lxxx , 12 .

"https://sa.wiktionary.org/w/index.php?title=तुलित&oldid=404708" इत्यस्माद् प्रतिप्राप्तम्