तुल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल् [tul], 1 P., 1 U. [तोलति-तोलयति-ते; also तुलयति-ते which some suppose to be a denominative from तुला]

To weigh, measure; तुलयामास कौन्तेय कपोतेन समं विभो Mb.3.131.26.

To weigh in the mind, ponder, consider.

To raise, lift up; कैलासे तुलिते Mv.5.37; पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियम् R.4.8;12.89; Śi.15. 3.

To bear up, hold up, support; पृथिवीतले तुलितभू- भृदुच्यसे Śi.15.3,61.

To compare, equal, liken (with instr.); तृणमिव तुलयन्ति Pt.5.31; मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् Bh.3.2; Si.8.12.

To match, be equal to (with acc.); प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः Me.66.

To make light of, contemn, despise; अन्तः- सारं घन तुलयितुं नानिलः शक्ष्यति त्वाम् Me.2 (where तुल् also means 'to bear up' or 'carry away'); Śi.15.3.

To suspect, examine with distrust; कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति Mk.3.24;5.43 (where some editions read तूलयिष्यति for तुलयिष्यति).

To try, put to test, reduce to a wretched state; हा अवस्थे तुलयसि Mk.1 (तूलयसि v. l.)

To counterbalance, outweigh; तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ Bhāg.1.8.13.

To have in the same degree, attain or reach to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल् cl.10. तोलयति, or तुल्(only तुल्also fig. ; A1. MBh. )to lift up , raise Hariv. R. Bhat2t2. ( fut. Pass. तोलयिष्यते); to determine the weight of anything by lifting it up , weigh , compare by weighing and examining , ponder , examine with distrust MBh. etc. ; to make equal in weight , equal , compare (with instr. e.g. न ब्राह्मणैस् तुलये भूतम् अन्यत्, " I do not compare any other being with Brahmans " BhP. v ; or with an adv. terminating in -वत्) R. VarBr2S. etc. ; to counterbalance , outweigh , match , possess in the same degree , resemble , reach Megh. S3a1rn3gP. ; ( pf. p. तुलित) Bhartr2. iii and Ragh. xiii , 75 ; ([ cf. Lat. te-tul-i etc. ; ? etc. ; Goth. thulan.])

"https://sa.wiktionary.org/w/index.php?title=तुल्&oldid=404721" इत्यस्माद् प्रतिप्राप्तम्