सामग्री पर जाएँ

तुल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्यः, त्रि, (तुलया सम्मितः । “नौवयोधर्म्मेति ।” ४ । ४ । ९१ । इति यत् ।) सादृश्ययुक्तः । तत्- पर्य्यायः । समः २ सदृक्षः ३ सदृशः ४ सदृक् ५ साधारणः ६ समानः ७ । इत्यमरः । २ । १० । ३७ ॥ सधर्म्मः ८ सम्मितः ९ स्वरूपः १० । इति जटा- धरः ॥ (यथा, पञ्चतन्त्रे । १ । २७८ । “तुल्यार्थं तुल्यसामर्थ्यं मर्म्मज्ञं व्यवसायिनम् । अर्द्धराज्यहरं भृत्यं यो न हन्यात् स हन्यते ॥”) उत्तरपदस्थास्तुल्यवाचका यथा । निभः १ सङ्काशः २ नीकाशः ३ प्रतीकाशः ४ उपमा ५ । इत्यमरः । २ । १० । ३८ ॥ भूतः ६ रूपः ७ कल्पः ८ । इति भरतः ॥ प्रभः ९ । इति शब्द- रत्नावली ॥ (पुं, स्वनामख्यातो गन्धर्व्वविशेषः । यथा, महाभारते । १ । १०१ । ७ । “गन्धर्व्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्य वि।

सदृशः

समानार्थक:वाच्यलिङ्ग,सम,तुल्य,सदृक्ष,सदृश,सदृश्,साधारण,समान

2।10।36।2।3

प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्. वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्य¦ त्रि॰ तुलया सम्मितं यत्।

१ सदृशे अमरः।
“सकामांदूषयंस्तुल्यो न बधं प्राप्नुयान्नरः”।
“सकामां दूषयं स्तु-ण्षोनाङ्गुलिच्छेदमाप्नुयात् मनुः”।
“कुम्भकर्णः कपीन्द्रेणतुल्यावस्थः स्वसुःकृतः” रघुः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्य¦ mfn. (-ल्यः-ल्या-ल्यं) Like, resembling, equal or analogous to. E. तुला resemblance, and यत् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्य [tulya], a. [तुलया संमितं यत्]

Of the same kind or class, well-matched, similar, like, equal, resembling (with gen., instr. or in comp.); Ms.4.86; Y.2.77; R.2.35 (v. l.); 12.8; लोकेन भावी पितुरेव तुल्यः संभावितो मालिपरिग्रहात् सः 18.38.

Fit for.

Identical, same.

Indifferent. -ल्यम् ind.

Simultaneously; ययोर्मृत्यु- र्विवासश्च त्वकृते तुल्यमागतौ Rām.2.74.3.

Equally, in a like manner. -Comp. -कक्ष a. equal to; यदि तत्तुल्य- कक्षो$त्र भवान् धुरि न युज्यते Ve.3.26. -दर्शन a. regarding with the same or indifferent eyes; चक्रुः कृपां यद्यपि तुल्य- दर्शनाः Bhāg.1.5.24. -नक्तंदिन a.

having equal days and nights.

not distinguishing between day and night; ताप्यमानः स बभ्राम तुल्यनक्तंदिनश्चिरम् Ks.11.28.-निन्दास्तुति a. indifferent to blame or praise; Bg. 12.19. -न्याय a. that to which the same principle or rule is applicable, a similar (case); तदेतद् न्यायपूर्वकं लिङ्गमेकत्रापि दृश्यमानं तुल्यन्यायानां सर्वेषां धर्मवक्तां ज्ञापयति । ŚB. on MS.7.4.12. -पाक a. Having equal heat, being equally heated; यथा स्थाल्यां तुल्यपाकानामेकमुपमृद्यमन्येषामपि सिद्धतां जानाति । ŚB. on MS.7.4.12. -पानम् drinking together, compotation. -भावना (in arith.) combination of like sets of magnitude. -मूल्य a. of equal value.-योगिता (in Rhet.) Equal Pairing, a figure of speech, a combination of several objects having the same attribute, the objects being either all relevant or all irrelevant; नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता K. P.1; cf. Chandr.5.41. -रूप a. like, similar, analogous. -शुद्धिf. equal substraction. -शोधनम् reducing an equation by removing the like terms on both sides.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुल्य mf( आ)n. (in comp. accent Pa1n2. 6-2 , 2 )equal to , of the same kind or class or number or value , similar , comparable , like (with instr. or gen. [See. ii. , 3 , 72 ] or ifc. ; e.g. तेन[ Mn. iv , 86 ] or एतस्य[ Kat2hUp. i , 22 ] or एतत्-[24] , " equal to him ") Ka1tyS3r. La1t2y. Pa1n2. etc.

तुल्य mf( आ)n. fit for( instr. ) Su1ryas. xiv , 6

तुल्य mf( आ)n. even VarBr2. iv , 21

तुल्य n. N. of a dance

तुल्य n. contemporaneously Dharmas3arm. xvii , 14.

"https://sa.wiktionary.org/w/index.php?title=तुल्य&oldid=404727" इत्यस्माद् प्रतिप्राप्तम्