तुवर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुवरः, पुं क्ली, (तवति हिनस्ति रोगानिनि । तु + बाहुलकात् ष्वरच्प्रत्ययेन साधुः ।) कषाय- रसः । इत्यमरः । १ । ५ । ९ ॥ त्रि, कषाययुक्तः । (यथा, सुश्रुते १ । ४५ । “नातिसान्द्रद्रवं तक्रं स्वाद्बम्लं तुवरं रसे ॥”) श्मश्रुहीनः । इत्युणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुवर पुं।

कषायरसः

समानार्थक:तुवर,कषाय

1।5।9।1।1

तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः। तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु॥

पदार्थ-विभागः : , गुणः, रसः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुवर¦ पु॰ तवति हिनस्ति रोगान् सौ॰ तु--ष्वरच् नि॰ गुणा-भावः।

१ धान्यभेदे

२ कषायरसे च

३ तद्वति त्रि॰

४ आढ-क्याम्

५ सौराघ्रमृत्तिकायाञ्च स्त्री षित्त्वात् ङीष् स्वार्थेक तुवरिकाप्यत्रैव। रसभेदे पुंस्त्री तद्वति त्रि॰ अमरः।

६ श्मश्रुहीने नरे उणा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुवर¦ mfn. (-रः-री-रं)
1. Astringent.
2. Beardless. mn. (-रः-रं) An astringent taste. f. (-री)
1. A fragrant earth.
2. A kind of lentil, (Cytisus cajan:) see आढकी। E. तु a Sautra root, to remove, (disease, &c.) ष्वरच् and affix ङीष्; also कन् being added, in the fem. form तुवरिका f. (-का।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुवर [tuvara], a.

Astringent.

Beardless; also तूवर. -रः -रम् An astringent taste.

री A fragrant earth

Alum.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a tribe belonging to the Vindhya region. वा. ६२. १२४.

"https://sa.wiktionary.org/w/index.php?title=तुवर&oldid=430333" इत्यस्माद् प्रतिप्राप्तम्