सामग्री पर जाएँ

तुविद्युम्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुविद्युम्न/ तुवि--द्युम्न mfn. very glorious , powerful ( इन्द्र, अग्नि, the मरुत्s) , i , iii-vi , viii f.

"https://sa.wiktionary.org/w/index.php?title=तुविद्युम्न&oldid=404976" इत्यस्माद् प्रतिप्राप्तम्