तुविस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुविस्¦ न॰ तु--वृद्धौ षूर्त्तौ वा इसि किच्च।

१ वृद्धौ

२ प्रज्ञायां

३ बले च।
“यः सप्तरश्मिर्वृषभस्तुविष्मान्” ऋ॰

२ ।

१२ । [Page3337-a+ 38]

१२ ।
“तुविष्मान् वृद्धिमान् बलवान् वा” भा॰।
“भीमस्तु-विष्मान् चर्षणिभ्यः”

१ ।

५५ ।

१ ।
“तुविष्मान् प्रज्ञावान्वलवान् वा” भा॰। बलेन प्रज्ञया च वृद्धेः पूर्त्तेश्च सम्भ-वात् बलप्रज्ञयोस्तथात्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुविस् [tuvis], n. Ved.

Growth.

Strength.

Intellect.

"https://sa.wiktionary.org/w/index.php?title=तुविस्&oldid=500013" इत्यस्माद् प्रतिप्राप्तम्