तुश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुश् [tuś], Ved. 1 Ā (तोशते)

To strike, hurt, kill.

To be pressed out or extracted.

To trickle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुश् cl.1. तोशते, to drip , trickle , ix.

तुश् (= तुष्) cl.1. तोशते( p. तोशमान)to be satisfied or pleased with( instr. ) AV. iii , 17 , 5 ; to appease RV. viii , 15 , 11 and 50 , 5.

"https://sa.wiktionary.org/w/index.php?title=तुश्&oldid=405084" इत्यस्माद् प्रतिप्राप्तम्