तुषार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषारः, पुं, (तुष्यत्यनेन शस्यादिरिति । तुष तुष्टौ + “तुषारादयश्च ।” उणां ३ । १३९ । इति आरन् स च कित् ।) हिमम् । (यथा, ऋतु- संहारे । ४ । १ । “विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतः प्रिये ! ॥” तौषारलक्षणगुणाश्च यथा, -- “अपि नद्याः समुद्रान्ते वह्निरापस्तदुद्भवाः । धूमावयवनिर्मुक्तास्तुषाराख्यास्तु ताः स्मृताः ॥ अपि नद्याः समुद्रान्ते वह्निः नदीमारभ्य समुद्र- पर्य्यन्ते वह्निरास्ते तदुद्भवाः । वह्निभवा धूमा- वयवनिर्मुक्ता धूमांशरहिताः । आपस्तुषा- राख्याः । तुष इति लोके । तुषार इति च । अपथ्याः प्राणिनां प्रायः भूरुहाणान्तु न हिताः । तुषाराम्बु हिमं रूक्षं स्याद्वातलमपित्तलम् । कफोरुस्तम्भकण्ठाग्निमेहगण्डादिरोगनुत् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥) देशभेदः । (तद्देशोद्भवे, पुं भूस्नि । यथा, मात्स्ये । १२० । ४५ । “तुषारान् वर्वरान् कारान् पह्नवान् पारदान् शकान् ॥”) शीकरः । हिमभेदः । इति हेमचन्द्रः । ६ । २१ ॥ (यथा, माघे । १ । १५ । “न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्व्वताविव ॥”) कर्पूरभेदः । इति राजनिर्घण्टः ॥ शीतले, त्रि । यथा, नैषधे । ३ । ९३ । “अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषार पुं।

हिमम्

समानार्थक:अवश्याय,नीहार,तुषार,तुहिन,हिम,प्रालेय,मिहिका

1।3।18।1।3

अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्. प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः॥

 : वर्षोपलः, हिमसमूहः

पदार्थ-विभागः : , द्रव्यम्, जलम्

तुषार वि।

शीतलद्रव्यम्

समानार्थक:सुषीम,शिशिर,जड,तुषार,शीतल,शीत,हिम

1।3।19।2।1

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः। तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥

 : हिमम्

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषार¦ पु॰ तोषयति तुष--अन्तर्भूतण्यर्यात् आरन् किच्च।

१ देशभेदे। (त्खार) शब्दे दृश्यम् तत्र तुखारा इत्यत्रतुषारा इति पाठान्तारम्।

२ हिमकणभेदे नीहारेहेमच॰।

३ शीतलस्पर्शे अमरः

४ तष्ट्वति त्रि॰।
“अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः खदतेतुषारा” नैष॰
“प्रपतत् तुषारो हेमन्तकालः” ऋतुस॰

५ कर्पूरभेदे राजनि॰।
“जनस्तुषाराञ्जगपर्वताविय”
“स्यपनवारितुषारभृतस्तनाः” माघः।
“आचचाम सतु-षारशीकरः” रघुः।
“पदं तुषारस्रुतिधौतरक्तम्” कुमा॰।
“लथुतुषारतुषारजलश्च्युतम्” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषार¦ mfn. (-रः-रा-रं) Cold, frigid, frosty. m. (-रः)
1. Frost.
2. Cold.
3. Thin rain, mist.
4. Ice or snow.
5. The name of a country. E. तुष् to please, Unadi affix आरन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषार [tuṣāra], a. [तुष्-आरन् किञ्च Uṇ.3.139.] Cold; frigid, frosty or dewy; अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा N.3.93; Śi.9.7.

रः Frost, cold; तुषार- वृष्टिक्षतपद्मसम्पदाम् Ku.5.27.

Ice, snow; पदं तुषारस्रुति- धौतरक्तम् Ku.1.6; प्रपतत्तुषारो हेमन्तकालः Ṛs.4.1.

Dew; R.14.84; Ś.5.19.

Mist, thin rain, spray, especially of cold water; पृक्तस्तुषारैर्गिरिनिर्झराणाम् R.2.13;9.68; U.5.3.

A kind of camphor.

A kind of horse; ताजिताः खुरशालाश्च तुषाराश्चोत्तमा हयाः Aśvachikitsā. -Comp. -अद्रिः, -गिरिः, -पर्वतः the Himālaya mountain; ते तुषाराद्रिवाताः Me.19.

करः the moon.

camphor.-कणः a dew-drop, an icicle, hoar-frost; इतरा तु जलापात- तुषारकणनश्वरी Ks.19.5. -कालः winter. -किरणः, रश्मिः the moon; Amaru.49; कलया तुषारकिरणस्य पुरः Śi.9.27.-गौर a.

white as snow.

white with snow. (-रः) camphor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषार mf( आ)n. cold , frigid Ragh. Naish.

तुषार m. sg. and pl. frost , cold , snow , mist , dew , thin rain MBh. etc.

तुषार m. = -कणS3is3. vi , 24

तुषार m. camphor Bhpr.

तुषार m. pl. for तुख्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a dynasty of १४ rulers, ruled for १०५ years [५०० years (वा। प्।)] after the Yavanas; reigned for ७००० years? Br. III. ७४. १७२-6; M. २७३. १९, २१; वा. ४५. ११८; ४७. ४४; ५८. ८३; ९८. १०८; ९९. ३६०. ३६२.
(II) (च्)--a northern kingdom; फलकम्:F1:  Br. II. १६. ४७; १८. ४६; ३१. ८३.फलकम्:/F १४ kings of it ruled for १०५ years after the Yavanas. फलकम्:F2:  M. १२१. ४५; १४४. ५७.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tukhāra, Tuṣāra : m. (pl.): Name of a people; name Tuṣāra occurs at 6. 71. 20; 12. 65. 13.


A. Location: Mentioned by Saṁjaya along with the northern melcchas of the Bhāratavarṣa (uttārāś cāpare mlecchā janā…) 6. 10. 63, 5; (khaśīkāś ca tukhārāś ca) 6. 10. 66; Pāṇḍavas on their return journey from Badarī crossed the country of Tukhāras before reaching Subāhu's realm 3. 174. 12.


B. Description: Fierce and doing cruel deeds (ugrāś ca krūrakarmāṇaḥ) 8. 51. 18; wrathful, fond of battles, strong and of firm fists (?) (saṁrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ) 8. 51. 19; nobody except Arjuna could defeat them 8. 51. 20.


C. Characteristic: Tuṣāras lived in countries but behaved like dasyus; Māndhātṛ asked Indra how they could be made to follow dharma and how they were to be controlled by kings like him 12. 65. 13, 15-16 (for citation see Kahva); Indra then told him their dharma 12. 65. 17-22; their country was rich in gold and famous for horses (see below Epic events


D. No. 1).


D. Epic events:

(1) They brought to Yudhiṣṭhira as tribute one arbuda horses of noble breed and going long distances (mahāgamān dūragamān gaṇitān arbudaṁ hayān) and gold by crores amounting to one padma (koṭiśaś caiva bahuśaḥ suvarṇaṁ padmasaṁmitam) 2. 47. 26-27;

(2) Their kings, afraid of the lustre of weapons (śastratejobhayārditān), acted as servers at the Rājasūya sacrifice 3. 48. 18; 21-22;

(3) Tukhāras had allied themselves with Duryodhana (ete suyodhanasyārthe saṁrabdhāḥ kurubhiḥ saha) 8. 51. 20;

(4) On the sixth day of war, Tuṣāras stood at the right wing of the Krauñcavyūha of the Kauravas 6. 71. 14, 20;

(5) On the seventeenth day of war, Tukhāras and others, riding horses, attacked Arjuna; Arjuna cut off with kṣura arrows their heads and hands holding excellent weapons (tukhārā…sādinaḥ…varāyudhān pāṇigatān karaiḥ saha…śirāṁsi ca) 8. 64. 16-17.


_______________________________
*1st word in left half of page p735_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tukhāra, Tuṣāra : m. (pl.): Name of a people; name Tuṣāra occurs at 6. 71. 20; 12. 65. 13.


A. Location: Mentioned by Saṁjaya along with the northern melcchas of the Bhāratavarṣa (uttārāś cāpare mlecchā janā…) 6. 10. 63, 5; (khaśīkāś ca tukhārāś ca) 6. 10. 66; Pāṇḍavas on their return journey from Badarī crossed the country of Tukhāras before reaching Subāhu's realm 3. 174. 12.


B. Description: Fierce and doing cruel deeds (ugrāś ca krūrakarmāṇaḥ) 8. 51. 18; wrathful, fond of battles, strong and of firm fists (?) (saṁrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ) 8. 51. 19; nobody except Arjuna could defeat them 8. 51. 20.


C. Characteristic: Tuṣāras lived in countries but behaved like dasyus; Māndhātṛ asked Indra how they could be made to follow dharma and how they were to be controlled by kings like him 12. 65. 13, 15-16 (for citation see Kahva); Indra then told him their dharma 12. 65. 17-22; their country was rich in gold and famous for horses (see below Epic events


D. No. 1).


D. Epic events:

(1) They brought to Yudhiṣṭhira as tribute one arbuda horses of noble breed and going long distances (mahāgamān dūragamān gaṇitān arbudaṁ hayān) and gold by crores amounting to one padma (koṭiśaś caiva bahuśaḥ suvarṇaṁ padmasaṁmitam) 2. 47. 26-27;

(2) Their kings, afraid of the lustre of weapons (śastratejobhayārditān), acted as servers at the Rājasūya sacrifice 3. 48. 18; 21-22;

(3) Tukhāras had allied themselves with Duryodhana (ete suyodhanasyārthe saṁrabdhāḥ kurubhiḥ saha) 8. 51. 20;

(4) On the sixth day of war, Tuṣāras stood at the right wing of the Krauñcavyūha of the Kauravas 6. 71. 14, 20;

(5) On the seventeenth day of war, Tukhāras and others, riding horses, attacked Arjuna; Arjuna cut off with kṣura arrows their heads and hands holding excellent weapons (tukhārā…sādinaḥ…varāyudhān pāṇigatān karaiḥ saha…śirāṁsi ca) 8. 64. 16-17.


_______________________________
*1st word in left half of page p735_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तुषार&oldid=500015" इत्यस्माद् प्रतिप्राप्तम्