तुषारकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषारकर¦ पु॰ तुषारो हिमः करोऽस्य।

१ हिमकरे चन्द्रेतुषारकिरणादयोऽप्यत्र।
“कलया तुषारकिरणस्यपुरः” माथः।

२ कर्पूरे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुषारकर/ तुषार--कर m. " cold-rayed " , the moon Vcar. Prasannar. vii , 60 Dhu1rtan.

तुषारकर/ तुषार--कर m. अ-, " the sun " S3is3. ix , 7.

"https://sa.wiktionary.org/w/index.php?title=तुषारकर&oldid=500016" इत्यस्माद् प्रतिप्राप्तम्