तुष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष् [tuṣ], 4 P. (तुष्यति, तुष्ट)

To be pleased or satisfied, be contented or delighted with anything (usually with instr.); रत्नैर्महार्हैस्तुतुषुर्न देवाः Bh.2.8; Ms.3.27; Bg.2.55; Bk.2.13;15.8; R.3.62.

To become calm or quiet.

To satisfy, please (with acc.).-Caus. (तोषयति-ते) To please, gratify, satisfy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुष् cl.4. ष्यति(metrically also ते; fut. तोक्ष्यति, तोष्टा, and inf. तोष्टुम्[ MBh. iv , 1562 ] Pa1n2. 7-2 , 10 Ka1r. [ Siddh. ] ; aor. अतुषत्Bhat2t2. xv , 8 ; pf. तुतोष)to become calm , be satisfied or pleased with any one( gen. dat. instr. loc. , or acc. with प्रति)or anything( instr. ) S3a1n3khS3r. i , 17 , 5 MBh. etc. ; to satisfy , please , appease , gratify , i , 4198 : Caus. तोषयति(or metrically ते) id. RV. x , 27 , 16 ( p. f. तुषयन्ती) MBh. etc. ; Desid. तुतुक्षतिW. : Intens. तोतुष्यते, तोतोष्टिW. ; See. तूष्णीम्.

"https://sa.wiktionary.org/w/index.php?title=तुष्&oldid=500018" इत्यस्माद् प्रतिप्राप्तम्